________________
२५६
श्रीमद्भगवद्गीता . कामक्रोधविमुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं बर्तते विदितात्मनाम् ॥ २६ ॥ अन्वयः। कामक्रोधविमुक्तानां यतचेतसा ( संयतचित्तानां ) विदितात्मनां ( ज्ञातात्मतत्वानां ) यतीना ( संन्यासीनां ) अभितः ( उभयतः जीवा-मृतानां च ) ब्रह्मनिर्वाणं वर्तते ।। २६ ।।
अनुवाद। कामकोध-विमुक्त, संयतचित्त, सम्यकदर्शी संन्यासियोंके जीवित और मृत दोनों अवस्थामें ही ब्रह्मनिर्वाण विद्यमान रहता है ।। २६ ।।
व्याख्या। जो सन्यासी उन सब गुण सम्पन्न है, वह जीवन्मुक्त -जीवितावस्थामें भी मुक्त (ब्रह्म स्वरूपमें सदा अवस्थित रहते हैं इस करके उनमें संगदोष नहीं होता है ) मरणमेंभी मुक्त ( मृत्यु होते मात्र ही उनको अपुनरावृत्ति वा परमागतिकी प्राप्ति होती है)। कामक्रोध-विमुक्त प्रभृति गुण कर्मयोग बिना लाभ होता ही नहीं, उसी को लक्ष्य करराय देनेके लिये श्रीभगवान सन्यासीके उन सब विशेषण दिये हैं। इसलिये पश्चातूके श्लोकमें कर्मयोग विस्तार करके कहते हैं । विदितात्मा अर्थात् आत्माको विदित होना है, जैसे दीप शिखामें दीप शिखाका मिलन ।। २६ ।।
स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥ यतेन्द्रियमनोबुद्धिमु निर्मोक्षपरायणः।
विगतेच्छाभयकोधो यः सदा मुक्त एव सः ॥ २८ ॥ अन्वयः। बाह्यान् स्पर्शान् ( शब्दादि विषयान् ) बहिः कृत्वा ( तच्चिन्तात्यागेन इति भावः ) चक्षुः च एव भ्र वोः अन्तरे (भ्र मध्ये ) कृत्वा नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा यः यतेन्द्रियमनोबुद्धिः विगतेच्छाभयकोधः मोक्षपरायणः ( सन् ) मुनिः ( मवति ), सः सदा (जीवन्नपि) मुक्तः एव ।। २७ ॥ २८ ॥
अनुवाद। शब्दादि विषय-समूहको अन्तरसे दूर करके, चक्षुको भ्रमध्यमें स्थापन करके, नासाभ्यन्तरचारी प्राण और अपानको समान करके जो पुरुष इन्द्रिय