Book Title: Pragnapana Sutra Part 01
Author(s): Munichandrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री प्रज्ञापना सूत्र भाग १
छट्टं वक्कति पयं पंचमं कत्तोदारं
थलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जन्ति ? असंखेज्जवासाउयगब्भवक्कतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जन्ति ? गोयमा ! संखेज्जवासाउएहिंतो उववज्जन्ति, नो असंखेज्जवासाउएहिंतो उववज्जन्ति। जइ संखेज्जवासाउयगब्भवक्कतियचउप्पयथलयरपंचिदियतिरिक्खजोणिएहिंतो उववज्जन्ति किं पज्जत्तगसंखेज्जवासाउयगब्भवक्कतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जन्ति ? अपज्जत्तगसंखेज्जवासाउयगब्भवक्कतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जन्ति ? गोयमा ! पज्जतेहिंतो उववज्जन्ति, नो अपज्जत्तसंखेज्जवासाउएहिंतो उववज्जन्ति । जइ परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिन्तो उववज्जन्ति किं उरपरिसप्पथलयरपंचिदियतिरिक्खजोणिएहिन्तो उववज्जन्ति ? भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिन्तो उववज्जन्ति ? गोयमा ! दोहिंतोवि उववज्जन्ति । जइ उरपरिसप्पथलयरपंचिंन्दियतिरिक्खजोणिएहिन्तो उववज्जन्ति किं समुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिन्तो उववज्जन्ति ? गब्भवक्कंतियउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिन्तो उववज्जन्ति ? गोयमा! समुच्छिमेहिंतो वि उववज्जन्ति, गब्भवक्कंतिएहिंतो वि उववज्जन्ति । जइ समुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिन्तो उववज्जन्ति किं पज्जत्तएहिन्तो उववज्जन्ति, अपज्जत्तगेहिन्तो उववज्जन्ति ? गोयमा ! पज्जत्तगसंमुच्छिमेहिन्तो उववज्जन्ति, नो अपज्जत्तगसंमुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जन्ति । जइ गब्भवक्कतियठरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिन्तो उववज्जन्ति किं पज्जत्तएहिन्तो उववज्जन्ति, अपज्जत्तएहिन्तो उववज्जन्ति ? गोयमा! पज्जत्तगगब्भवक्कंतिएहिन्तो उववज्जन्ति, नो अपज्जत्तगगब्मवक्कतियउरपरिसप्पथलयरपंचिंदियतिरिक्खजोहिन्तो उववज्जन्ति । जइ भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिन्तो उववज्जन्ति किं संमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिन्तो उववज्जन्ति ? गब्भवक्कतियभुयपरिसप्पथलयरपंचिन्दियतिरिक्खजोणिएहिन्तो उववज्जन्ति ? गोयमा ! दोहिन्तोवि उववज्जन्ति । जइ संमुच्छिम भुयपरिसप्पथलयरपंचिन्दियतिरिक्खजोणिएहिन्तो उववज्जन्ति किं पज्जत्तयसंमुच्छिमभुयपरिसप्पथलयरपंचिन्दियतिरिक्खजोणिएहिन्तो उववज्जन्ति, अपज्जत्तयसंमुच्छिमभुयपरिसप्पथलयरपंचिन्दियतिरिक्खजोणिएहिंतो उववज्जन्ति ? गोयमा ! 'पंज्जत्तएहिन्तो उववज्जन्ति, नो अपज्जत्तएहिन्तो उववज्जन्ति । जइ गब्भवक्कतिय भुयपरिसप्पथलयरपंचिन्दियतिरिक्खजोणिएहिन्तो उववज्जन्ति किं पज्जत्तएहिन्तो उववज्जन्ति ? अपज्जत्तएहिन्तो उववज्जन्ति ? गोयमा ! पज्जत्तएहिन्तो उववज्जन्ति, नो अपज्जत्तएहिन्तो उववज्जन्ति । सू० - २६ ।। ३०५ ।।
(મૂળ) જો સ્થલચર પંચેન્દ્રિય તિર્યંચોથી આવી ઉત્પન્ન થાય તો શું ચતુષ્પદ સ્થલચરથી આવી ઉત્પન્ન થાય કે પરિસર્પ સ્થલચરથી આવી ઉત્પન્ન થાય? હે ગૌતમ! ચતુષ્પદ સ્થલચરથી આવી ઉત્પન્ન થાય અને પરિસર્પ સ્થલચરથી પણ આવી ઉત્પન્ન થાય. જો ચતુષ્પદ સ્થલચરથી આવી ઉત્પન્ન થાય તો શું સંમૂર્છિમથી આવી ઉત્પન્ન થાય કે ગર્ભજથી આવી ઉત્પન્ન થાય? હે ગૌતમ! સંમૂર્છિમ ચતુષ્પદ સ્થલચરથી પણ આવી ઉત્પન્ન થાય અને ગર્ભજ ચતુષ્પદ સ્થલચરથી પણ આવી ઉત્પન્ન થાય. જો સંમૂર્છિમ ચતુષ્પદ સ્થલચરથી આવી ઉત્પન્ન થાય તો શું પર્યાપ્તાથી આવી ઉત્પન્ન થાય કે અપર્યાપ્તાથી આવી ઉત્પન્ન થાય? હૈ ગૌતમ! પર્યાપ્તા સંમૂર્છિમ ચતુષ્પદ સ્થલચરથી આવી ઉત્પન્ન થાય, પણ અપર્યાપ્ત સંમૂર્છિમ ચતુષ્પદ સ્થલચરથી આવી ઉત્પન્ન ન થાય. જો ગર્ભજ ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિર્યંચથી આવી ઉત્પન્ન થાય તો સંખ્યાતા વરસના આયુષ્યવાળાથી આવી ઉત્પન્ન થાય કે અસંખ્યાત વરસના આયુષ્યવાળાથી આવી ઉત્પન્ન થાય? હે ગૌતમ! સંખ્યાતા વરસના આયુષ્યવાળાથી આવી ઉત્પન્ન થાય,
306

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554