Book Title: Pragnapana Sutra Part 01
Author(s): Munichandrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
पन्नरसं इंदियपयं बीओ उद्देसो दव्विंदियदारं
श्री प्रज्ञापना सूत्र भाग १ થવાની હોય? હે ગૌતમ! ન હોય. એ પ્રમાણે મનુષ્ય સિવાય યાવત્ રૈવેયકપણામાં જાણવું. પરંતુ મનુષ્યપણામાં દ્રવ્યન્દ્રિયો અતીતકાળે અન હોય. કેટલી વર્તમાન હોય? હે ગૌતમ! ન હોય. કેટલી ભવિષ્યમાં થવાની હોય? હે ગૌતમ! આઠ થવાની હોય. વિજય, વૈજયન્ત, જયન્ત અને અપરાજિત દેવપણામાં દ્રવ્યન્દ્રિયો અતીત કાળે કોઈને હોય અને કોઈને ન હોય. જેને હોય તેને આઠ હોય. કેટલી બદ્ધ હોય? હે ગૌતમ! ન હોય. કેટલી ભવિષ્યમાં થવાની હોય? હે ગૌતમ! ન હોય. હે ભગવન્! એક એક સર્વાર્થસિદ્ધ દેવને સવથિસિદ્ધપણામાં કેટલી દ્રવ્યન્દ્રિયો અતીત કાળે હોય? હે ગૌતમ! ન હોય. કેટલી વર્તમાન કાળે હોય? હે ગૌતમ! આઠ હોય. કેટલી ભવિષ્યમાં થવાની હોય? હે
गौतम! न होय. ॥३२॥४५६॥ नेरइयाणं भंते। नेरइयत्ते केवतिता दव्विंदिया अतीता? गोयमा! अणंता,केवइया बद्धल्लगा? गोयमा। असंखेन्जा, केवइया पुरेक्खडा? गोयमा! अणंता। नेरइयाणं भते! असुरकुमारत्ते केवइया दव्विंदिया अतीता? गोयमा! अणंता, केवइया बद्धेल्लगा? गोयमा! णत्थि, केवइया पुरेक्खडा? गोयमा! अणंता, एवं जाव गेज्जगदेवत्ते। नेरइयाणं भंते! विजय-वेजयंत-अपराजितदेवत्ते केवइया दव्विंदिया अतीता? नत्थि, केवइया बद्धेल्लगा? पत्थि, केवइया पुरेक्खडा? असंखिज्जा, एवं सव्वट्ठसिद्धगदेवत्ते वि। एवं जाव पंचिंदियतिरिक्खजोणियाणं सव्वद्वसिद्धगदेवत्ते भाणियव्वं,नवरंवणस्सइकायइयाणंविजय-वेजयंत-जयंत-अपराजितदेवत्तेसव्वद्वसिद्धगदेवत्ते य पुरेक्खडा अणंता,सव्वेसिंमणूस-सव्वट्ठसिद्धगवज्जाणं सहाणे बद्धेल्लगा असंखेज्जा, परद्धाणे बद्धेल्लगा णत्थिा वणस्सइकाइयाणं सट्ठाणे बद्धेल्लगा अणंता। मणूसाणं नेरइयत्ते अतीता अणंता, बद्धेल्लगा णत्थि, पुरेक्खडा अणंता। एवं जाव गेवेज्जगदेवत्ते, नवरं सहाणे अतीता अणंता, बद्धेल्लगा सिय संखेज्जा सिय असंखेज्जा, पुरेक्खडा अणंता। मणूसाणं भंते! विजय-वेजयंत-जयंत-अपराजितदेवत्ते केवइया दव्विंदिया अतीता? संखेज्जा, केवइया बद्धेल्लगा? णत्थि, केवइया पुरेक्खडा? सिय संखेज्जा सिय असंखेज्जा। एवं सव्वट्ठसिद्धगदेवत्ते वि। वाणमंतर-जोइसियाणं जहा णेरइयाणं। सोहमग्गदेवाणं एवं चेव। णवरं विजयवेजयंत-जयंत-अपराजियदेवत्ते अतीता असंखेज्जा, बद्धलगा णत्थि, पुरेक्खडा असंखेज्जा। सव्वट्ठसिद्धगदेवत्ते अतीता पत्थि, बद्धेल्लगा णत्थि, पुरेक्खडा असंखेज्जा, एवं जाव गेवेज्जगदेवाणं। विजय-वेजयंत-जयंतअपराजितदेवाणं भंते! नेरइयत्ते केवइया दव्विंदिया अतीता? गोयमा! अणंता, केवइया बद्धेल्लगा? णत्थि, केवइया पुरेक्खडा? णत्थिा एवं जाव जोइसियत्ते वि, णवरं मणूसत्ते अतीता अणंता, केवइया बद्धेल्लगा? णत्थि, पुरेक्खडा असंखिज्जा। एवं जाव गेवेज्जगदेवत्ते सहाणे अतीता असंखेज्जा, केवइया बद्धेल्लगा? असंखिज्जा, केवइया पुरेक्खडा? असंखेज्जा। सव्वट्ठसिद्धगदेवत्ते अतीता नत्थि, बद्धेल्लगा नत्थि, पुरेक्खडा असंखेज्जा। सव्वट्ठसिद्धगदेवाणं भंते! नेरइयत्ते केवतिया दव्विंदिया अतीता? गोयमा! अणंता, केवतिया बद्धेल्लगा? नत्थि, केवतिया पुरेक्खडा? णत्थिा एवं मणूसवज्जताव गेवेज्जगदेवत्ते। मणुसत्ते अतीता अणंता, बद्धेल्लगा नत्थि, पुरेक्खडा संखेज्जा। विजय-वेजयंत-जयंत-अपराजितदेवत्ते केवइया दव्विंदिया अतीता? संखेज्जा,केवइया बद्धेल्लगा?णत्थि,केवइया पुरेक्खडा?णत्थिासव्वट्ठसिद्धगदेवाणं भंते! सव्वट्ठसिद्धगदेवत्ते केवइया दव्विंदिया अतीता? णत्थि, केवइया बद्धेल्लगा? संखिज्जा, केवइया पुरेक्खडा? णत्थिा दारं ११।
सू०-३३।।४५७।। (મૂળ) હે ભગવન્! નરસિકોને નરયિકપણામાં કેટલી દ્રવ્યેન્દ્રિયો અતીત કાળે હોય? હે ગૌતમ! અનંત હોય. કેટલી વર્તમાન
471

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554