________________
संस्कृत कृति
तत्र नैगमस्येदं स्वरूपम्। तद्यथा-सामान्यविशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः परिच्छेदो निगमः तत्र भवो नैगमः। महासामान्यायान्तरालसामान्यविशेषाणां परिच्छेदकः। तत्र महासामान्य सर्वपदार्थानयायिनी सत्ता आयान्तरालसामान्यं द्रव्यत्व-जीवत्व-जीवाजीवत्वादिकं विशेषाः परमाण्वादयः तद्गता वा शुक्लादयो गुणाः। तदेवं तत्रितयमप्यसाविच्छतीति निलयप्रस्थकादिदृष्टान्तैरनुयोगद्वारप्रसिद्धस्तत्स्वरूपमवसेयम् । अयं च नैगम: सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपि न सम्यग्दृष्टि/देनैव सामान्यविशेषयोराश्रयणात्, तन्मताश्रित-नैयायिक-वैशेषिकवत्। १
तत्र तिहां नैगमस्य नैगमनयनुं इदं आ प्रकारे स्वरूपं लक्षणनो खुलासो छ। तत् यथा ते जेम उदाहरणे करी दर्शावे छे। सामान्यविशेषात्मकस्य सामान्य अने विशेष सहित एवा वस्तुनो पदार्थनो अनेकेन प्रकारेण
अवगम: अनेक प्रकारे करीने विभाग ते परिच्छेद सर्वप्रकारे विभाग ते निगमः ते निगमशब्दनो अर्थ। तत्र ते अर्थ विषे भव: थयेलो ते नैगमः तद्धित प्रत्यये करी नैगम शब्द सिद्ध थाय। महासामान्य महासामान्य अने आयान्तरालसामान्य आयांतराल सामान्य अने विशेषाणां विशेषोनो परिच्छेदकः सर्वप्रकारे विभाग करनार। तत्र तेमां महासामान्यं महासामान्य ते सर्वपदार्थानुयायिनी सर्वे पदार्थोना अनुगमन करनारी एवी सत्ता सत्ता जे सत्यपणुं आयान्तरालसामान्यं आयांतरालसामान्य ते जे प्रत्येक वस्तु विषे द्रव्यत्वजीवत्व द्रव्यपणुं, जीवपणुं जीवाजीवत्वादिकं जीवाजीवपणुं प्रमुख विशेषा: विशेषो ते जे परमाण्वादयः परमाणु प्रमुखो तद्गताः तेमां रहेला जे वा अथवा शुक्लादयः शुक्लादिक गुणाः गुणो तत् ते एवं एवी रीते तत् ते त्रितयं त्रेणे अपि पण ए नैगमनय इच्छति प्रतिपादन करे इति एम निलयप्रस्थकादिदृष्टान्तैः निलय, प्रस्थक प्रमुख दृष्टांतोये करीने अनुयोगद्वारप्रसिद्धः अनुयोगद्वारसूत्रमा प्रसिद्धो छे तेओये करी तत् तेनुं स्वरूपं स्वरूप जे ते अवसेयं समजवू। अयं आ च वली नैगमः नैगमनय सामान्य सामान्य विशेष विशेष आत्मक सहित वस्तु पदार्थनो समाश्रयणे आश्रय करे सते सामान्य ते जे साधारणथी घटपणुं प्रमुख जाति प्रकासकपणं अने विशेष ते जे घटमां माटि अथवा ताम्र प्रमुखने ते रीते जाणवू अपि पण न नहि समकीति नहि मिथ्यात्वी ज सम्यग्दृष्टिः समकीतदृष्टी भेदेन एव भेदे करीने ज सामान्यविशेषयोः सामान्य अने विशेषोना आश्रयणात् आश्रय करवाथी तत् मत ते मतना आश्रित आश्रय करनारा नैयायिक न्यायवाला तथा वैशेषिकवत् वैशेषिकनी परे जाणवू।
तथा सङ्ग्रहोऽप्येवंस्वरूपः। तद्यथा-सम्यक् पदार्थानां सामान्याकारतया ग्रहणं सद्ग्रहः। तथा ह्यप्रच्यतानत्पन्नस्थिरैकस्वभावमेव सत्तारूपं वस्त्वसावभ्यपगछति सत्तातो व्यतिरिक्तस्यावस्तत्वं खरविषाणस्येव। स च सङ्ग्रहः सामान्यविशेषात्मकवस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिस्तन्मताश्रितसाङ्ख्यवत्।२
तथा तिम वली सङ्ग्रहः संग्रहनय अपि पण एवं एवी रीतना स्वरूपः स्वरूपनो तत् ते लक्षणे करी दर्शावे छ। यथा जिम सम्यक् सारी रीते पदार्थानां पदार्थोनु सामान्य साधारण आकारतया आकारपणे ग्रहणं ग्रहण करवू ते सद्ग्रहः सद्ग्रह कहिये। तथा तिम ज वली हि जे माटे अप्रच्युत नाशरहित अने अनुत्पन्न उत्पत्तीये रहित स्थिर अचल एवा एक एक स्वभावं स्वभाववालुं एव ज जे अर्थात् उत्पादव्ययरहित अने ध्रौव्यपणा युक्त वस्तु