________________
६६
[बाला.] हवइ विस्तारइं कही छ । प्रथम नैगमनो अर्थ लिखीयइं छइ ।
तत्थ—
गेहिं माणेहिं मिणइ त्ति णेगमस्स निरुत्ती ।
नयामृतम् - २
अर्थ— तत्थ कहितां तिहां सात नयनें विषई नैगमनयस्युं कहीइं जे अनेक माण कहितां मान अर्थ जाणवा विचार सामान्य विशेषादिक तेणिं करी पदार्थनो भाव मिणइ कहितां जाणइ ते नैगमनय कहिवाई। ए नैगम शब्द निरुक्ति कहितां व्युत्पत्ति जाणवी । एतलें स्युं कह्युं ? शिष्यनें श्रीगुरु दृष्टांतिं करी प्रीछवें छइं। जिहां अनेक प्रकार विचार करी एक पदार्थनो भाव जाणीइं ते नैगमनय जाणवो। अथवा सामान्यरूपइं तथा विशेषरूपई करी सहित वस्तुनइ कहें पिण एकाकी सामान्य रूपई अथवा विशेषरूपइं कु वस्तुनें न कहइ ते नैगमनय कही ।
तत्र सकलभुवनत्रयमध्यवर्ती वस्तुकदंबकनें ग्रहें ते सामान्य धर्म कही । सामान्य धर्म ते एक छे। यथा शैवन्यायइं—–नित्यमेकमनेकानुगतं सामान्यम्। नित्य छई एक छई अनेकनें विषइ रहि छइ ते सामान्य कहीइं। द्रव्यत्व, घटत्व, पटत्व, मनुष्यत्वादि लक्षण जाणिवुं । तथा जैनन्यायेऽपि – अप्रच्युताव्यु (नु)त्पन्नस्थिरैकरूपं हि सामान्यम्। तच्च द्रव्यमेव न तु पर्यायास्तेषां तद्विलक्षणत्वात्। जे ऊपजें नही विणसें नही स्थिर एकरूप त्रिणि कालनइं विषइं ते सामान्य जाणिवुं, पिण पर्याय न जाणवा । तेहनो तो उत्पाद विनाश छइं तेणें करी अस्थिर छई, अनेकरूपता धर्म छइ। यथा शैवन्यायें व्यावृत्तिधर्माणो हि विशेषाः । जेणई करी वस्तुनी व्यावृत्ति कीजें ते विशेष कहियइ। व्यवहार साधक विशेष ज छइं। ते घट-पट-मुकुटादि, नर-नारकादिक। ए सामान्य-विशेषनो अर्थ कहिओ। ए बिं प्रकार वस्तुनें कहइ, पिण एक प्रकारनें न कहें ते नैगमनय कहई । एतलई गुणनिष्पन्न नाम थयुं। जैनन्यायेऽपि विशेषलक्षणम् पूर्वसर्वाकारपरित्यागोत्तरोत्तरपरिस्फूर्तिमन्तो हि विशेषाः पर्यायापरनामानः ।
जैननयनें विषइ पिण विशेषनुं लक्षण कहइ छइ । पूर्वपूर्व आकारनो परित्याग उत्तरोत्तरनी परिस्फुर्तिवन्त हुइ ते विशेष कहीइं। बीजुं विशेष नाम पर्याय कही ।
अत्र कोऽपि पृच्छति—जैना अपि वस्तुनि धर्मद्वयं मन्यन्ते । सामान्यं विशेषश्च। सामान्यं विना विशेषो न स्याद्विशेषं विना सामान्यं न स्यात्, निर्विशेषं हि सामान्यं {न} भवेत् शशविषाणवदिति वचनात्।
अत्र कोई एक पूछिस्यें जैन पिण वस्तुनें विषइ बि धर्म मानइ छ । एक सामान्य बीजो विशेष। सामान्य विशेष विना नथी, विशेष सामान्य विना नथी ते माटें जैन पिण केवल नैगम मतावलंबी हुस्य । तेहनइ इम कही – जैन कथंचित् प्रकारइं अभिन्न कहइ छइ, पिण सर्वथा प्रकारइं नथी कहितो ।
सामान्यविशेषनी सप्तभंगी छइ । वस्तु स्यात् सामान्यम् (१) स्याद् विशेषम् (२) स्यात् सामान्यविशेषम् (३) स्याद् अवक्तव्यम् (४) क्रमतः सामान्यकल्पनया स्याद् अवक्तव्यम् (५) क्रमतो विशेषकल्पनया स्याद् अवक्तव्यम् (६) युगपत्सामान्यविशेषकल्पनया स्याद् अवक्तव्यम् (७) इति।
वस्तुनइं विषदं कथंचित्प्रकारइं सामान्य धर्म छई। सामान्य ते द्रव्यपणुं छइ । इति प्रथमो भङ्गः । (१) तथा तेहिज वस्तुनें विषदं कथंचित्प्रकारई विशेष धर्म छइ । विशेष पर्याय कही । द्वितीयो भङ्गः। (२)