Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४५] चूलिका-२ 'अनुयोगद्वार' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्राक
यहां
वृद्धविष
अनुयोग ॥१३३॥
यानुक्रमः
देखाए
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
|५९ अध्ययननामानि अनुयोगनामानि च
अथ उपक्रमाधिकार लौकिकोपक्रनाः (६) द्रव्ये व्यतिरिक्त सचित्ताचित्तमिश्राः ४५
७. सचिचे द्विपदचतुष्पदापदेषु परिकमणि नाशे च ४६ नटादिमागधान्तानां द्विपदः अश्वादीनां चतुष्पदः आम्रादीनामपदः खन्धादीनामचित्तः स्थासकादियुक्तावादेर्मिशः ४७७३ हलकुलिकादिः क्षेत्रस्योपक्रमः, नालि
कादिभिः कालस्य ४८७४ ६९ भावे आगमनोआगमौ, नोआगमे ७५
प्रशस्ताप्रशस्ती, अप्रशस्ते ब्राह्मण्या-७६ पदविंशतिभङ्गकीर्तनानि ५६ दीनां, प्रशस्ते गुर्वादीनां (प्राझणी-७ भङ्गकीर्तनप्रयोजनम् ५७ गणिकामात्यकथाः) ४९ ७ ८ भङ्गदर्शनम् (२६) ५८ शास्त्रीयोपक्रमे आनुपूर्वीनामप्रमाण-७९ आनुपूर्वीदव्यसमवतारः ५९ वक्तव्यतार्थाधिकारसमावताराः ५१/८०४८ अनुगमे सत्पदप्ररूपणायाः (९) ५९ नामाद्यानुपूर्षः (१०), आगमद्र-८१-८९ सत्सद्प्ररूपणा, द्रव्यप्रमाणं क्षेत्र व्यानुपूर्वी नोआगमद्रव्यानुपूर्वी, व्य- स्पर्शना कालः अंतरं भागो भावः | तिरिक्ते औपनिधिक्यनोपनिधिकी| द्रव्यप्रदेशोभयारल्पबहुत्वम् ६९ च नैगमव्यवहारयोः, संग्रहस्य चा-९० संग्रहानोपनिधिक्या अर्यपदप्ररूपन्या ५२
णाद्याः (१) आद्ययोः अर्थपदप्ररूपणामकथ-९१ अर्थपदप्ररूपणा ७० नभङ्गदर्शनसमवतारानुगमाः ५३ ९२ तत्प्रयोजनं भङ्गकीर्तनं तत्प्रयोजनं च अर्थपदप्ररूपणा ५४
९३-९४ भङ्गदर्शनं समवतारश्च ७१ प्ररूपणाप्रयोजनं ५५ ९५,९% सत्पदनरूपणादीनि अष्टौ ७२
॥१३३॥
सुत्ताणि
ब
~21~

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123