Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
*
सूत्राक
*
यहां
देखीए
*
*
दीप
*
ग्वाविपात्रवर्जन, पतितपिण्डनिरूपणं, विधिः, प्रतिसेवनाऽऽलोचनाविकट-1 अन्यथा विराधना, गुरुद्रव्यपिधान- नाचतुर्भङ्गी, व्याक्षिप्तपराङ्मुखादेचतुर्भङ्गी, महास्थाल्यादिनाऽग्रहणं, लोचनं, नृत्यबलच्चलाविवर्जन, प्रीष्महेमन्तवर्षाखीपुंनपुंसकतरुणम- ओघालोचना, सप्रतिमहशीर्षप्रमार्जध्यस्थविराणामुदकाादौ शोषभागाः, ना भक्तदर्शनविधिः, दूरालोचनकाप्रशस्ताप्रशस्तभावयोधातृजाया- | योत्सर्गः, स्वाध्यायप्रस्थापना, मण्डष्टान्ती, लोकोत्तरे वर्णाद्यर्थमप्रशस्तः, ल्युपजीवीवरे, प्राघूर्णकादिनिमन्त्रणं,
आचार्याधय प्रशस्तः, समुदान- अग्रहणेऽपि निर्जरा, एकस्य निन्दाशुद्धिः, प्रामकालभाजनपर्याप्तौ निवृ
पूजयोः सर्वेषां ते, वैयावृत्त्यस्याप्रति- - तिः, भूमित्रिकेक्षणे परमावगाहे पातिवं, भरतादिदृष्टान्तेन बहु- जघन्योत्कृष्टौ कालौ । १७४
लाभः। १८० ५१०-५३९, २६२-२७४+ पादप्रमार्जनं ५४०-६२६,२७५-३०८+ द्रव्यप्रासैषणायां
नषेधिकीत्रयं वाग्नमस्कारः, प्रमृज्य मत्स्यदृष्टान्तः, भावेऽनुशास्तिः, आयष्टिभाजनववस्थापना, कायोत्सर्ग- गढयोगिनिडाऽऽत्मार्थिकप्राघूर्णक
क्रमांक के लिए देखीए 'सवृत्तिक आगम
-शैक्षकसप्रायश्चित्तवालवृद्धकुष्यायाः पृथग्भोजिनः, द्रव्ये आलोको दीपादिः, भावे स्थानादिः (७), मण्डलीनिष्कमणप्रवेशसागारिकस्थानानि वर्जयित्वा, गुरोरीशानानेयकोणयोः प्रकाशे प्रकाशमुखभाजने कुकुट्यण्डकमात्रकवलेन गुरुदृष्टी झानाधथै भुके, मण्डलीकारणानि, वसतिपालकार्य, अच्छद्रवप्रहणं, गालन, भाचारापर्थ सुखाचमनाय, अच्छद्रवपात्रमानं, द्रवसत्त्वविधिः, प्रतीक्षा, असहिष्णौ विधिः, मण्डलीस्थविरखरूपं, पूर्वोक्तानि स्थानादीनि, रत्नाधिकः पूर्वमुखः, क्षपकादीनां सागा
*
*
*
सुत्ताणि
*
~62~

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123