Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 93
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्द्यादिअनु. आव. ओष. दश. पिण्ड. उत्त. ॥ १६९ ॥ नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र - ४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) ४०* आचार्यात्मनोरकोपनमुपघाततोत्र ४१* आचार्यकोपे शिष्यविधिः ६४ ४२* क्षान्त्याद्याचरिताचरणेऽगर्दा । ४३* आचार्यमनोवाग्गतस्योपपादनम् । ४४* नोदनानोदनयोर्यथोपदिष्टकृत्यकारी । ६९ ૬૮ अथ परीषाध्ययनम् ॥ २ ॥ गवेषितावर्जनं च । ( अनशन्याचार्य- ६५ ६७ परीषद निक्षेपाः (४) व्यतिरिक्ते कर्म - ७९ दृष्टान्तः) ६३ नोकर्मभेदौ, कर्मण्यनुदयश्च, नोक- ८० मणि भेदत्रयं भावे कर्मोदयः ७३ परीषदाध्ययने कुतः कस्येत्यादीनि ८१ १३ द्वाराणि कर्मप्रवादसूत्रताऽध्ययनस्य । ૮૨ ऋजुसूत्रान्वाः त्रिषु संयते शब्दः ८३ परीषहमानी ७४ नैगमे भङ्गाष्टकं सङ्ग्रहे जीवनोजीवौ, ८४ व्यवहारे नोजीवः, ( शेषाणां जीवः परीषदः प्रकृतिपुरुषयोः समवतारप्रतिज्ञा । परीषहाधारा मूलप्रकृतयः ७० ७५ ८५ ८६ ६५ ४५* विनयात्प्राज्ञानां फलम् । ४६* विनयप्रसन्नात्पूण्यात्फलम् । ४७* पूज्यशास्त्रस्यैहिकं फलम् ६६ ४८* विनीतस्यैहिकामुष्मिकं फलम् ६७ (नयज्ञान क्रियाविशेषविचारः) ७१ ७२ ॥ इति विनयाध्ययनम् ॥ १ ॥ ७३ ७१ ७४-७८ भेदे परीषाणां कर्मण्यवतारः ७६ गुणस्थाने परीषदावतारः । त्रयाणामग्रहणाभोजने, ऋजुसूत्राणां प्रासुकेऽध्यासना ७७ आपस्य हेतुः, द्वयोर्वेदना, जो जवः, शेषाणामात्मा परीषदः । युगपत्परषहसंख्या वर्षा त्रयाणां ऋजोरन्तर्मुहूर्त, शव्दस्य समयं परीषदः । ७८ कण्डाया वेदनाः सप्तवर्षशतीम् । (सनत्कुमारदृष्टान्तः) चतुर्णी लोकसंस्तारयोः, शेषाणामात्मनि परीपहः । ७९ उद्देश पृच्छा निर्देशाः । ~93~ उत्तराध्ययने विनयाध्य. प रीपहाध्य ॥ १६९ ॥

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123