Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 97
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्द्यादि अनु. आय. ओघ. दश. १ पिण्ड. उत्त. ॥ १७१ ॥ नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र - ४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) स्वाभिलापेने करणादि, कालकरणा- ११९* प्रणष्टगुद्दादीपवन्यायादर्शिता, वितेनात्राणं च (पुरोहितपुत्रदृष्टान्तः) २०७ द्रव्यभावदीपौ, आश्वासप्रकाशभेदौ क्रमात् स्यन्दनास्पन्दनी सन्धिवासन्धितौ च (धातुवादिदृष्टान्तः) १८०-१८१ मद्याद्याः प्रमादाः प्रमादाप्रमादाभिधानद्देतुता । १९१ ११५* जीविते ऽसंस्कृतेऽत्राणे च कः प्रमादः ? अष्टान्तः) १९३ नि ओधेनैकादश, ध्रुवकरणचतुष्कम् (तिथिकरणज्ञानोपायः) वर्णादि- २०६ भेदेनाजीवभावकरणे (५), जीवभावकरणे श्रुतनोते, श्रुते च बद्धाबद्धे निशीथानिशीथे । नोश्रुते गुणे तपः संयमी, योगा योजनायाम् । १२० कार्मणायुर्थ्यामधिकारः । २०७ १८२ संस्कृतासंस्कृतयोः खरूपम् १९४ १८३-२०५ करणनिक्षेपाः (६) । द्रव्ये कटाविकरणं सब्ज्ञाकरणे । नोसज्ञायां प्रयोग विश्रसाभेदौ । अनादिसादी वि असाकरणे । चाक्षुषं विश्रसाकरणम् || प्रयोगे जीवाजीवौ, जीवे मूले शरी- ११६* पापधना नरकगामिनः (चौरटराङ्गोपाङ्गादि कर्णस्कन्धादीन्द्रियो पघातविशुद्धिश्चोत्तरे, संघातपरिशा- ११७* सन्धिमुखगृहीतचौरवत् पापिनो न टोभयानि । (शरीरेषु संघातादिवि- मोक्षः (चौरदृष्टान्तः) २०९ चारः) पटादेः सङ्घातनाद्युत्तरकर- ११८* कर्मफले बन्धूनामबन्धुता (आभीणम् । अजीवप्रयोगे वर्णादि । क्षेत्र-रीववकवणिग्दृष्टान्तः) २११ शन्तः) २०७ ~97~ २१३ बुद्धजीव्याशुप्रज्ञस्य भारण्डवप्रमतवा (अगडदत्तदृष्टान्तः) २१७ १२१* पाशमानी शङ्कमानः लाभजीवी मु येत (मण्डिकचौरदृष्टान्तः) २२२ १२२-१२३ छन्दोनिरोधेनाप्रमत्तस्य मोक्षः (अवष्टान्तः) अनभ्यासे विषादः २२४ १२४* कामांस्त्यक्त्वा लोकं समेत्य समताविद्युतस्याप्रमत्तता ( माझणीदृष्टान्तः, वणिगू महिलाष्टान्तच) २२६ उतराध्ययने चतुरंगीयाध्य. असंस्कृ वाध्य. ॥ १७१ ॥

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123