Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 99
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'वृत्तक आगम सुत्ताणि' नन्द्यादि अनु. आव. ओघ. दश. पिण्ड. उत्त. ॥ १७२ ॥ नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि-सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - - शोची कलिजितधूर्त इव संत्रस्तो- १५७ दयाधर्मशान्ति मेधाविनां प्रसन्नता | काममरणवान् २४८ १४५* सकाममरणस्वरूपम् २४९ १४६* सर्वमिवारिषु तदभावः १४७ विगारिणोर्द्विषमशीलता २५० १४८* चीराजिनादीनाम त्रातृत्वम् १४९ दुःशीसुरतयोर्गती (द्रमकदृष्टान्तः) २५१ १५० १५१* सामायिकपौषधक्रियावतो दे वत्वम् २५२ १५२* साधोर्मोक्षदेवत्वे । १५३-१५४* आवासानां देवानां च स्वरूपं १५५* संयमतपोभ्यां शान्तानां गतिः २५३ १५६* शीलवतां मरणेऽत्रासः मन्थभेदाः, निर्मन्यखरूपं च । २६२ २५४ १५८-१५९* मरणे रोमहर्षत्यागः, प्रया- १६०* दुःखहेत्वविद्यामन्तः संसारे छियणामन्यतमन्मरणं मुनेः २५४ न्ते । (कुम्भश्राहिगोधकदृष्टान्तः) १६१* सत्येषी मैत्रीवान् भूयात् । १६२-१६३* मात्रादीनामत्रातृत्वादृद्धिलेहोश्छेदः २६५ ॥ इत्यकाममरणाध्ययनम् ॥ ५ ॥ ॥ जय ॥ २३६ महच्छब्दनिक्षेपाः (८) २५५ २३७-२४३ निर्मन्ध निक्षेपाः (४) नोआगमतः (३) भावे (५) ( पुलाका दि स्वरूपम् ) १६७* नरकहेतुर्धनादिः, दत्ताशनम् २६६ ३-३०+ पुढाकादिस्वरूपम् । संयमश्रुत- १६८# निष्क्रिया ज्ञानवादिनः प्रतिसेवनादीनि द्वाराणि । उत्कृ- १६९* वाग्बीर्यास्ते २६७ | १६४* गवादित्यागिनः कामरूपिता । १६५-१६६* स्थावरादेर्दु:खामोक्षः, प्रियायुषो न हन्यात् grat निर्मन्थाः मन्थे वाह्याभ्य- १७०% भाषाविधै पापकर्मणो न प्राणम् । न्तरौ (१०) (१४) अभ्यन्तरवा- १७१* शरीरादौ सक्तिर्दुःखं २६८ ~99~ उत्तराध्ययने अका ममरणाध्य. क्षुद्धकनिर्य. ॥ १७२ ॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123