Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 110
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम ॥ अथ संजयतीयाध्ययनम् ॥ ५६५-५६६१४०१-४०३ संजयदीक्षा गा-५९८-६०० दृढपराक्रमोपदेशः, संसार-1 ||३९१-३९३ संजयनिक्षेपा(४)दिः । | थानवकानुवादः। ४४२ तरणं सिद्धिश्च । ४५० ५४८-५५०* हयादियुतः मृगयानिर्गतः ५६७.५६८ सजय प्रति त्यागरूपनामगो-४०४ संजयसिद्धिः । संजयः। ४३८ त्रादिप्रशस्तदुत्तरं च । ४४३ - ५७०-५७८* क्रियावाद्याद्याः (४), बुद्ध ॥ इति संजयतीयाध्ययनम् १८॥ ३९४-३९५ मृगयानिर्गमः। है ५५१-५५२* केशरोद्याने साधोः पार्श्व मृग प्रादुष्कता एते, फलं चैषाम् । तेषां ॥ अथ मृगापुत्रीयाध्ययनम् ॥ गतिः। ४३९ मायाविता । तद्विषयं स्वज्ञानं मझलो-४०५-४०८ मृगापुत्रनिक्षेपा(४)दिः । ४५१ ४३९६ अष्फोवमण्डपे गर्दभालेया॑नम् । ४३९ कच्यवन, नानारुचिवर्जनं प्रश्नवर्जनं । ६०१-६०४* सुप्रीवाधिपबलभद्रमृगापुत्रव च। ४४६ ५५३-५५७६३९७-४०० साधुदर्शनं मन्द-५७९-५८० तज्ज्ञानं जिनशासनं क्रियाऽकि लश्रीः(मृगापुत्रः)दोगुन्दुक इव क्रीडन् | पुण्यतेक्षण क्षामणा साधुमौनं नृप- ययोर्महणवर्जने। ४४७ | नगरालोकी। भयं च । पूर्ववत् । ५८१-५९७* भरतसगरमघवत्सनत्कुमार-६०५-६०८१४०९-४१५ साधुदर्शनाजाति५५८-५६४* अभयदो भव, गन्ता त्यागी, शान्तिकुन्ध्वरमहापग्रहरिषेणजयद- स्मृतिः । पूर्वोक्तानुवादः । ४५२ चञ्चलायुः प्रेत्यार्थी, स्वार्थकुटुम्बी शार्णभद्रप्रत्येकबुद्धो (४) दायनश्वेत- ६०९-६१०२४१६ विरक्तः प्रव्रज्याकामः वपस्वी परकार्यकमेंक्षी। ४४१ । विजयमहाबलानां त्यागमोक्षौ ।४४९/ पितरावुवाच । तदेव । ४५३ ChoOCACCESARGAONGS सुत्ताणि ~110~

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123