Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 109
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्द्यादि अनु. आव. ओघ. दश. पिण्ड. उत्त. ॥ १७७ ॥ ३८१-३८२ ब्रह्मनिक्षेपाः (४) स्थापनायां १० अतिभोजनवर्जनम् । विभूषात्यागः । शब्दाय ननुपातिता । | ३८९ ३९० अकरणीयसेवी पापश्रमणस्तद्वजैको मुक्तिगामी । |१२ ब्राह्मणोत्पत्तिः, द्रव्येऽज्ञस्य भावे ११ साधोः, रक्षायै स्थानान्यस्य । चरणनिक्षेपाः (६), द्रव्ये गतिभक्षणे समाधिनिक्षेपाः (४) ४२२ स्थाननिक्षेपाः (१४) ५२७-५२९# प्रत्रज्य शय्यादिरतः सुखशीलः पापभ्रमणः । । ५१० ५१९* दशस्थानश्लोकाः । ४२९ ५२०-५२२* स्त्रीसंसक्तशयनादीनां ताल- ५३० ५४५* आचार्यनिन्दकाऽतर्पकप्राणापुटोपमत्वम् । ४२९ दिमर्दकाप्रमार्जित संस्तारायारोहक - द्रुतचारिप्रतिलेखनाप्रमत्तगुरुपरिभा ५२३-५२४* व्यक्तकामादिः धर्मारामादिरतः स्यात् । ४३० ५२५-५२६* ब्रह्मचर्यमहिमा | ॥ इति ब्रह्मचर्य समाध्यध्ययनम् १६ ॥ ॥ अथ पापश्रमणाध्ययनम् ॥ ३८६-३८७ पापनिक्षेपाः (६)। क्षेत्रे नरकः, कालेऽतिदुपमा । ३८८ श्रमणनिक्षेपाः (४) । ज्ञानसंयमयुतो भावे । ४३२ बहुमाथि विवादोदीरकास्थिरासनसरजस्कशयन विकृतिभोजनयावत्सूर्थ भोजनाचार्थत्यागपरगेहव्यापारकुटुस्वपिण्डाः पापभ्रमणाः । ४३६ ५४६-५४७ पापश्रमणता तद्वर्जने च फलं । ४३७ ॥ इति पापश्रमणाध्ययनम् १७ ॥ नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र - ४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) ३८३ ३८४ ३८५ २सू. समाधिस्थानोद्देशः । ४२३ ३ ४ ५ पृच्छा, श्रीपशुपण्ड का संसक्तशयनादिसेवनं विपर्यये दोषाः ४२४ पूर्ववत्त्रीकथावर्जनम् । पूर्ववत्स्त्रीनिषद्यावर्जनम् । पूर्ववदिन्द्रियालोकवर्जनम् । ४२५ कुड्याद्यन्तरकूजितादिश्रवणवर्जनम् । पूर्वरक्रीडितवर्जनम् ४२६ प्रणीताहार वर्जनम् । ~109~ ४२७ उत्तराध्य यने समिक्षुब्रह्मचर्य पापश्रमणानि. ।। १७७ ॥

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123