Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 107
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' नन्द्यादि अनु. आव. ओष. दश. पिण्ड, उच. ॥ १७६ ॥ नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि-सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - - भतां विरतौ सुखं च चित्रराजाय ४३६-४३७० क्षीणफलद्रुमपक्षिन्यायेन शास्ति । ३८७ ४२३-४२५* पूर्वभवान् दिष्वा मोक्षहेतुदीक्षोपदेशः । ३८८ ।। | ४२६* अशाश्वते जीविते पुण्यभ्रष्टः शोचति | ४३०* ब्रह्मदत्तस्याप्रतिष्ठाननरके गतिः । ४२७-४२८ सिंहान्मृगवन्मरणे कर्मणि ३५४-३५८ ब्रह्मशेषवक्तव्यता । ( गाथा चाशरणम् । ३८९ असंप्रदायाः) ३९३ ४२९-४३० द्विपदक्षेत्रगृहधनादेर्भिन्नता । ४४०* चित्रस्व मुक्तिः । ४३१# जरा वर्णहारिणी, मा कर्म कार्यः (मुनिः) ३९० ४३२# भोगाः सङ्गकराः । ४३३-४३५* अप्रतिक्रान्तनिदाना कामभो ॥ इति चित्रसंभूतीयाध्ययनम् १३ ॥ ॥ अथ इषुकारीयाध्ययनम् ॥ | ३५९ ३७२ इषुकार निक्षेपा (४) दिः । इषुकारपूर्वभवादिः । (इषुकारकथा) ३९६ गमूर्च्छा, पङ्कमद्मनागवत्यागेऽस- ४४१-४४३* देवभवाद् इषुकारादीनामवमर्थः । ३९१ तारः ३९७ | ४४४-४४५* जातिस्मृत्या पुत्रयोर्वैराग्यम् । भोगा अनित्याः, त्यागेऽशक्तोऽपि ४४६ ४४७# मोक्षानिकाङ्क्षिणोः तयोः पितुधर्मस्थितो भावी देवस्वम् । ३९२ राष्ट्रच्छा । ३९८ | ४३८* आरम्भपरिग्रहसतस्त्वं गच्छाम्य- ४४८-४४९* सुतोत्पत्तौ वेदाध्ययनादि कृत्वा हम्। (मुनि) भवतमारण्यकौ (पिता) ३१९ ~ 107~ | ४५०-४५५* वेदादीनामत्रावृता कामा अनमूला:, अनपेक्षितो मृत्युः । (कुमारी) ४०१ ४५६* धनस्त्रीकामास्तपः फलम् (पिता) ४५७* आत्महिते धनादेर्निरर्थकता (कु० ) । ४५८# शरीरमात्रो जीवः । (पि०) ४०२ ४५९-४६१# नित्यजीवत्वबन्धयोः साधनम्, पूर्ववत्पापाकरणं सदुःखे गृहेऽरतिश्व (कु०) ४०३ उत्तराध्ययने चित्रसंभूति येषुकारिये. ॥ १७६ ॥

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123