Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 112
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम ७५९-७६८ समुद्रपालजनाविवाहबध्यदर्शन-1८१४-८३०४४६-४५० गुहायां रथने- ८३६-८३९० श्रीगौतमस्यागमनं कोष्ठके। संवेगमातापितृपृच्छा दीक्षा च । मिना समागमः, भोगप्रार्थना, | ४९९ ४३१-४४१ तदेव सविशेषम् ४८४ राजीमत्या निश्चलता उपदेशश्च । रथ-८४०-८४४ उभयोराचारभेदचिन्ता ।५००15 |७६९-७८१ समुद्रपालानगारवर्णनम् । ४८७ नेमेर्मार्गप्रतिपत्तिः । (नूपुरपण्डिता-८४५-८५१% गौतमस्य गमन, पलालादिभिः | ७८२* समुद्रपालसिद्धिः। ख्यानम् ) द्वयोर्मोक्षः । तदेव सवि- प्रतिपत्तिः, द्वयोः शोभा, लोकसमा|४४२ तदेव । ४८८ शेषम् । ४९७ गमः। ५०२ । ॥ इति समुद्रपालीयाध्य० ॥२०॥ ८३१७ उपसंहारः । ८५२-८५३* पृच्छाया अनुज्ञा । ॥अथ रथनेमीयाध्ययनम् ॥ | | ॥ इति स्थनेमीयाध्ययनम् २२॥ ४५५-४५७ व्रतलिङ्गावि(१२) प्रमोदेशः। 8.४४३-४४५ रथनेमिनिक्षेपादिः ४८८ । ८३-७९९* महा नेमेरुद्धाहमहोत्सवः, ! ३ ॥ अथ केशिगौतमीयाध्ययनम् ॥ ८५४-८५८% चतुःपञ्चयामयोः केशिनः मृगरोधप्रश्नश्च । सारथरुत्तरम् ४९१४५१-४५४ गौतमनिक्षेपादिः (केशिनोऽपि) प्रश्नः, ऋजुजडवक्रजड़त्वादिना गौत-| ८००-८०६% नेमेर्दीक्षा ४९२ ४ ९८ मस्योत्तरम् । ५०३ ८०७-८०९४ वासुदेवादिकृता नेमिस्तुतिः | ८३२७ श्रीपार्श्ववर्णनम् । ८५९.८६४* सचेलाचेलकप्रश्ना, प्रत्यया-13 ८१०-८१२* राजीमतीदीक्षा । वासुदेवा- ८३३-८३५* सुविहितकेशिनस्तिन्दुके आ- दिभिरुत्तरम् । ५०४ शीर्वादः। ४९३ गनम् । ८६५-८६९% अनुज्ञायां शत्रुतत्पराजयप्रश्न *ARCANCY SAGACASSAGACA सुत्ताणि ~112~


Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123