Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 115
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'वृत्तक आगम सुत्ताणि' नन्यादिओष. आव. अनु. दश. पिण्ड, उत्त. ॥ १८० ॥ नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - १००८-१०११* रात्रिपौरुषी ( ४ ) कृत्यं । १०४४-१०४५ गर्गस्य समाधिः शिष्यो- १०६१* ज्ञानादिमोक्षमार्गकथनप्रतिज्ञा । ज्ञानोपायच । ५३९ पदेशञ्च । ५५० १५६ १०१२-१०२८॥ प्रतिलेखनाविधिराहारा १०४६-१०५१* खलुङ्ककुशिष्ययोः साम्य- १०६१.१०६३* मार्गस्वरूपं तत्फलं च । नाहारकारणानि विहारस्वाध्यायकाम् । ५५२ | १०६४* ज्ञानपञ्चकम् । ५५७ प्रतिक्रमणादि । ५४४ | १०५२-१०५७गौरवक्रोधभिक्षालसत्यायाः १०६५-१०६६# ज्ञानविषयो द्रव्यंगुणपर्या१०२८।- १०४२ दैवसिकप्रतिक्रमण- कुशिष्यदुर्गुणाः । ५५३ लक्षणं च । ५५८ विधिः कालमहणं रात्रिकप्रतिक्रमणविधिश्व । १०४३* उपसंहारः, सामाचारीफलम् । ॥ इति सामाचार्यध्ययनम् २६ ।। ५४७ १०६७-१०७२ धर्माधर्मादेकत्वं तेषामेकानेकते लक्षणानि च । ५६२ १०७३# पर्यायलक्षणम् । १०७४- १०९१* जीवादिश्रद्धामयं सम्य क्त्वं निसर्गरच्यायाः (१०) सम्यक्वलिङ्गानि । सम्यक्त्वमहिमा, तदाचारान्ध । ५६७ | १०९२ १०९३० चारित्रपञ्चकम् ५६९ ॥ अथ खलुकीयाध्ययनम् ॥ ४९०-४९८ खलुङ्कनिक्षेपाः (४) खलुखरूपम् । खलुसाधुखरूपम् । खलुत्वं त्यक्त्वा ऋजुः स्यात् ५४८ १०५८ १०६० उद्वेगेन कुशिष्यत्यागः शीतीभावच । ५५४ ॥ इति खलुङ्कीयाध्ययनम् २७ ॥ ॥ अथ मोक्षमार्गाध्ययनम् ४९९-५०५ मोक्ष निक्षेपाः (४) मार्गनिक्षेपाः (४) गति निक्षेपाः (४) अध्ययन - नामान्वर्थः । ५५५ ~ 115 ~ उत्तराध्य यने यज्ञीय सामाचारी खलुंकीय मोक्षमार्गः ॥ १८० ॥

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123