Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 117
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'वृत्तक आगम सुत्ताणि' नन्द्यादि अनु. आव. ओष. दश. पिण्ड, उत्त. ॥ १८९ ॥ नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि-सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - | ११२६* बाह्यस्योपसंहारः, अभ्यन्तरप्रतिज्ञा । ५२४-५२५ स्थाननिक्षेपाः (१५) भावप्रमा११२७-११३४* सप्रभेदमभ्यन्तरं तपः त देन संख्याभावस्थानाभ्यां चाधिकारः । फलं च । ६१० ॥ अथ तपोमार्गाध्ययनम् ॥ ५१३-५१६ तपोमार्गगतीनां निक्षेपादिः ५९९ १०९८* कर्मक्षयहेतुस्तपः । १०९९-११०३* अनाश्रवस्तटाकदृष्टान्तेन संवरनिर्जरे ६०० ११०४* बाह्याभ्यन्तरतपसी (६) ११०५-१११०* बाझं तपः (६) अनशने इत्वरे श्रेणिप्रतरघनवर्गवर्गप्रकीर्णानि, इतरस्मिन् सविचारविचारादि । ६०३ ११११-११२१* अवमौदर्ये द्रव्यक्षेत्रकाल ॥ इति तपोमार्गाध्ययनम् ॥ ३० ॥ ॥ अथ चरणविध्यध्ययनम् ॥ ५१७-५२१ चरण विध्योर्निक्षेपाः भावचरणविधिनाऽधिकारः । ६११ ११३५-११५५* चरणविधिप्रतिज्ञा, एकादित्रयत्रिंशदन्तस्थानानि विरती रागद्वेषादीनि तत्फलं च । ६१८ भावपर्यायैः (पेटार्द्धपेटाया: ६) ६०६ ॥ इति चरण विध्यध्ययनम् ॥ ३१ ॥ ११२२* अष्टविधगोचरैषणाभिप्रहाः ६०७ ॥ अथ प्रमादस्यानाध्ययनम् ॥ ११२३-११२५* विकृत्यादित्यागः, वीरा- ५२२-५२३ प्रमादनिक्षेपाः (४) व्यतिरिक्त मद्याद्याः, भावे विषयाः । सनादि, एकान्तादिः (क्रमेण) ६०८ ~117~ ६२० ५२६-५२७ आयान्तजिनयोः प्रमादोऽहोराश्रान्तर्मुहूर्त्ते । ५२८ प्रमादिनोऽनन्त संसारः । ५२९ ज्ञानदर्शनचारित्रेष्वप्रमादः ६२१ ११५६-११५८* मोक्षकथनप्रतिज्ञा मोक्षकारणानि तत्कारणानि च (वृद्धसे बादीनि ) ६२२ ११५९* मिताहारनिपुण सहाय विवेकनिकेतनसमाधिकामो मुनिः । ६२३ ११६०* कामासङ्गेनैकाकी । ११६१-११६३* मोह तृष्णयोर्मोहकर्मणोः सम्यक्त्वतपोमार्गच रणाप्रमादा ध्ययनानि २९-३२. ॥ १८९॥

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123