Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 111
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहा उत्तराध्य देवीए ओष दश यनेसंजतीय मृगापुत्र महानिनेन्थीयानि. दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम नन्यादि-15६११-६२३* भोगा विषफलवत्कटुविपाकाः ४२१ तदेव । ७१२-७१३* अश्वहरूत्यादिभिन थत्वम् ।। अनु. आव. शरीरमनित्यत्वाद्याघ्रातमसारे व्या-६९६-६९८* उपसंहारः ४६५ ।। ४७४ घिरोगाद्यालये नरत्वेऽरतिर्जन्मादि ॥ इति मृगापुत्रीयाध्ययनम् १९॥ ७१४-७३३* अनाथत्वस्वरूपे स्वपूर्ववृत्तम् ।। पिण्ड, उत्त. दुःख क्षेत्रादेवियोगः असुन्दरा भोगा ॥अथ महानिर्ग्रन्थीयाध्ययनम् ॥ ॥१७८॥ अपाथेयाटवीगमनवादीप्तगृहशयन-१२२-४२४ शुकप्रतिपक्षमइनिझेपादि । |७३४-७३५% आत्मनो वैतरण्यावित्वम् । वत्संसारः। ४५५ ४७७ ६२४-६४३* साधुधर्मदुष्करता । ४५७ ४२५-४२८ पञ्च निर्गन्थाः,प्रज्ञापनादि (३७)/७३६-७४८* श्रामण्येऽपि कुमार्गसंभवाद*६४४-६७४* नरकदुःखवर्णनम् । ४६१ द्वाराणि । उपसंहारः । ४७१ । नाथवा। ४८० ६७५* निष्प्रतिकर्मता (श्रामण्ये) ४६२ ६९९४ मङ्गलं कृत्वा शिक्षाप्रतिज्ञा । ४७२/७४९-७५१% कुशीलत्यागिनो मार्गेण मोक्षः। ६७६-६८३* अरण्यमृगचर्या । ४६३ ७००-७०६* श्रेणिककृता संजयप्रशंसा पृ-७५२-७५८* श्रेणिकतुष्टिः क्षामणोपसंहा६८४-६८७* मृगापुत्रदीक्षा। च्छा च ४७३ रश्च। ४८१ ४१७-४२० तदेव ४६४ ७०७* अनाथत्वं मुनित्वे हेतुः। ॥ इति महानिग्रन्थीयाध्ययनम् ॥२०॥ है ६८८-६९३* मृगापुत्रानगारवर्णनम् । ४६५/७०८-७०९* नाथभवनम् । ॥ अथ समुद्रपालीयाध्ययनम् ।। ६९४-६९५* मृगापुत्रसिद्धिः। ७१०-७११* अनाथः कथं नाथः । ४२९-४३० समुद्रपालयोनिक्षेपा(४)दिः।४८२ SASCOAGARCASSES % सुत्ताणि 9*3 ॥१७८॥ ~111~

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123