Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 106
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक 1-4 यहां देखीए दीप 16cles क्रमांक के लिए देखीए 'सवृत्तिक आगम ३७६-३७७ दण्डफलादिभिश्छात्रादीनां व-३९६-३९७* ज्योतिरारम्भवाद्यशुद्धी न कु- ३३४-३५२ अझदत्तचर्या हिण्डी । कम्यात घायाऽऽदेशोऽध्यापकस्य, छात्रास्ताड- शलदृष्टे, कुशादयः पापक्रियाः। पित्रादयः । भ्रमणस्थानानि । ३८२8 यन्ति ऋषिम् । ३६४ ३ ९८-४००* प्रवृत्तियागकर्मक्षयप्रमः, वधा- ४०७* चित्रः पुरिमताले श्रेष्ठी प्रवजितश्च ।। ३७८-३८१५ अनिन्दिताङ्गी भद्रा नतः कुमा- दिविरतसंवृवादियज्ञयाजी । ३७२ ४०८* काम्पिल्ये समागमः, मिथो वार्ता च। रान् सान्त्वयति ऋषि च स्तौति ।३६५४०१-४०२* ज्योतिस्तत्स्थानसुवादिप्रो | पुरोजातीनां प्रकाशः ऋद्धिदाना|३८२-३८९७ असुरकृतं ताडनम् , भद्राकतो- तपआदीना ज्योतिरादिता दरश्च । ३८३ पाळम्भः शरणगतिशिक्षा च । छात्रा-४०३-४०५* इदतीथोविप्रने धमोदीना इ-४०९-४१२* अन्योऽन्यानुगानुरक्तौ आवां वस्था, सभार्याध्यापककृता क्षामणा दत्वादि । ३७४ । भ्रातरौ दासा इत्यादि ब्रह्मवाक्यम् । प्रसादनं च ३६८ ॥ इति हरिकेशीयाध्ययनम् ॥१२॥ ४१३* त्वन्निदानाद्वियोगः। (मुनिः)। ३८४ ३९० यक्षकृतमेतदिति मुनिः। ॥ अथ चित्रसंभूतीयाध्ययनम् ॥ ४१४* सत्यशौचफलम् (ब्रह्म) ३९१-३९४ शरणगतिः, अर्चनं, भक्तदा- ३२८-३३३ चित्रसंभूतयोनिक्षेपा (४)- ४१५-४१७* स्वबाह्यान्तःसमृद्धिवर्णन।३८५ नानुशा, विज्ञप्तिदीनं दिव्यपञ्चकं च। ऽऽदिः, चित्रसंभूतयोः पूर्वभवाः । ४१८-४१९* प्रासादवित्तभृत्यायनिमन्त्रणम् । (कथा संस्कृतेऽतः) ३८६ ३९५७ विस्मितद्विजकता तपःप्रशंसा।३७०४०६* कृतनिदानब्रह्मवृत्तजन्म ३७६ ४२०-४२२० गीतनृत्याभरणकामानामशु सुत्ताणि ~106~

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123