Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 108
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम ४६२७ व्याघवागुरामहरणप्रभाः । (पि०) (४७४-४७५# पुत्रौ विरक्ती, धीराणां श्राम- ४९४-५०९* मौनधरणादि-रागोपरमणादि-12 ४४६३-४६५* मृत्युजरारात्रयः, ताः धर्मेध- ण्यम् । (पु०) आक्रोशवधसहनादि-प्रान्तशवनासमिणोः सफलाः अफलाश्च(कु०)। ४०४ ४७६* पतिपुत्रानुसरणाऽनुमतिः (पु० पनी)। नादि-सत्कारानीहावि-मोहनिरासादि ४०८ |४६६२ पश्चाद् यास्यामः (पि०) खरमौमादिवर्जन-मत्रमूलादिवर्जन|४६७-४६८* मृत्युसख्यपलायनाभावाद्ध ४७७-४८०% तद्धनप्राहिणे राक्षे राज्ञीशिक्षा, क्षत्रियश्लोकादिवर्जन-संस्तवत्यागमा वान्ताशी भव, न ते तुष्टिश्चलाः। त्वरा । (कु०)४०५ कामा धर्मनाणम् । ४०९।। अदत्तत्याग-शुद्धग्रास-धूमपरिहार-नि४६९-४७०* पुत्रत्यक्तस्याशोभनता (पुरो४८१-४८८% राज्या वैराग्यम् । ४११ भय-दृढसम्यक्त्वाशिल्पजीवनादिगुहिवः)। ४८९-४९३ राजराज्योर्दीक्षा, मोक्षश्च स णोपेतो भिक्षुः। ४२० |४७१* भुक्तभोगी गमिष्यावः । (पु० पत्नी) ॥ इति सभिक्षुकाध्ययनम् १५॥ ४०६ ॥ अथ ब्रह्मचर्यसमाध्यध्ययनम् ॥ ४७२* समलाभालामसुखदुःखो मौनीभवि ॥इतीषुकारीयाध्ययनम् १४॥ प्यामि । (पु०) ॥अथ सभिक्षुकाध्ययनम् ॥ ३७९ एककनिक्षेपाः (७)। ४२ ३७३-३७८ भिक्षुनिक्षेपा(४)दिः । द्रव्यभा-३८० दशकनिक्षेपाः (६) दशप्रदेशिका, |४७३* भिक्षाचर्या दुःखं, भुव भोगान् । 'वभेत्तभेदभेत्तव्यानि । रागादिक्ष - अवगाहनस्थित्योश्व, जीवाजीवपर्या(पु. पत्नी) ४०७ दकाः सिद्ध्यन्ति । ४१३ याश्च । AAAACCESSAGARCASES सुत्ताणि ~108~

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123