Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 102
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम DACASSAGESGRESS २२५* स्त्रीषु न गृहयेत् , प्रलोभ्य दासबस्क्री- इन्द्रकेतोः पञ्चालराजस्यानित्यता- २३५-३३७* हेतुकारणचोदितनमिवाक्य, सन्ति ताः। विचारः । वलयशब्देभ्यो नमः। चू- वातहियमाणगन्धे वने खगाक्रन्दैः। २२६* स्त्रीत्यागी धर्मस्थो भिक्षुः २९८ तागान्धारस्य । त्यागिन:कः सञ्चयः। समाधानम् । ३०९ २२७* कपिलाध्ययनक्रियाफलम् ।। कि परकृत्यतृप्तिः १ किंगहीं ? अहित- २३८-२३९ वधमानमन्दिरान्तःपुरोपेक्षा वारणेऽदुष्टतेति । (प्रत्येकबुद्ध(४)- प्रश्नः। ३१० | ॥ इति कापिलियाध्ययनम् ।। ८॥ कथा) ३०६ २४०-२४१% अकिञ्चनस्य नगरीदाहेन दाहः ॥ अथ नमिप्रवज्याध्ययनम् ॥ २२८-२२९४ नमेश्यवनं जातिस्मृतिः पुत्र- २४२-२४३१ अपुत्रकलत्रव्यापारस्य न प्रिया२६०-२६३ नमिनिक्षेपाः (४) प्रत्रज्या- मभिषिच्य दीक्षा । प्रिये, एकत्वानुदर्शिनो भद्रं च निक्षेपाः (१) द्रव्येऽन्यतीर्थिकी, २३०-२३१७ भुक्तभोगस्य त्यागः, राष्ट्रव- २४४-२४५* प्राकारगोपुरादिकरणानन्तरं भावे आरम्भपरिमहत्यागः २९९ | लावरोधपरिजनत्यागश्च ३०७ | ब्रजेतीन्द्रवाक्यम् ३११ २६४.२७९ प्रत्येकबुद्धास्तदेशास्तबोधिहे- २३२% अन्नजति नगर्या कोलाहलः। २४६-२४९ श्रद्धातपःक्षान्त्यादेर्नेगर्यगैलपा-| तबश्च । नमिवृत्तान्तसूचा । सम-२३३-२३४% माइनरूपेण शक्रागमनं, नग- कारादित्वं कृत्वा मुक्तिरिति नमिः ।। समयं च्यवनं सिद्धिश्च प्रत्येकबुद्धा- रीकोलाहलप्रासादगृहदारुणशब्दहेतु ३१२ . नाम् । वृषभात्कलिङ्गराजबोधः । । पृच्छा। ३०८ | २५०.२५१* प्रासादादि कृत्वा व्रजेतीन्द्रः। AKARSAARCLEAGEबाट सुत्ताणि ~102~

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123