Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 103
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सक आगम सुत्ताणि' नन्या. दे अनु. आव. ओष. दश. पिण्ड. उच. ॥ १७४ ॥ नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि-सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - -२५३* शाश्वतस्थानजिगमिषा । २५४-२५५ नगरक्षेमं कृत्वा ब्रजेसीन्द्रः ३१३ २५६-२५७ कार्यकारिषु दण्डादण्डौ । २५८-२५९* अनम्र पार्थिववशीकारः (इन्द्रः) २६० २६३ दशलक्ष जयादात्मजयः, जितात्मनः सुखमिन्द्रियकपायजयच (नमः) । ३१४ २६४-२६५* यद्विजभोजनानन्तरं ब्रज इन्द्रः २६६-२६७ दशलक्षगोवात् श्रेयः संयमः (नमिः) ३१५ २६८-२६९# पोराश्रमे पौषधिको भव (इन्द्रः) २७०-२७१* कुशाप्रभोजी न धर्माशाईः । | २७४ २७६ सुवर्णादिपर्वतैः पृथिव्यादि | .मि नैवास्य सन्तोष: (नमः) ३१७ २७७-२७८* दृष्टभोगत्यागेऽन्यभोगप्रार्थमा (इन्द्रः । २७९-२८१* शल्यविषसपपम कामार्थिनां नरकः क्रोधादेर्वरकगत्यादिः (नमिः) ३१८ नमिः ३१६ २७२-२७३३ हिरण्यादि वर्द्धय (इन्द्रः) २८२-२८४ इन्द्रवरूपप्रकाशोऽक्रोधादिना नमिस्तुति: ३१९ २८५-२८७* अत्रामुत्रोत्तमतया सिद्धिगमनेन च स्तुतिः प्रदक्षिणाम्ध, वन्दित्वा स्वर्गमय । २८८-२८९# अमेरनुत्कर्षः, भोगनिवृसिह टान्सभूता ३२० ॥ इति नमिप्रव्रज्याध्ययनम् ॥ ९॥ ~ 103~ यथा 11 अथ द्रुमपत्रकाध्ययनम् ॥ २८०-२८३ द्रुमनिक्षेपा (४) ऽऽदिः, स्थित्युपक्रमाभ्यां पत्रेणैौपम्यं ३२१ २८४ ३०६ शाळमहाशालयागिलिदीक्षा, अष्टापदप्रतिमानन्तुधरमशरीरता, जीववैश्रमणस्या पुण्डरीकाध्ययनकथनं, कौण्डिन्यादौनी दीक्षाकैवल्ये, चिरसंसृष्टादिः, गौतमनिश्रया शिष्योपदेशश्च ३३३ २९०* पाण्डुरपत्रवन्नराणां जीवितम् ३३४ ३०७-३०९ पत्त्रस्थिरपत्रोदापार (कस्पिताः) उत्तराध्य बने नमित्रव्रज्याध्य. द्रुमपत्रायं च. ॥ १७४ ॥

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123