Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 101
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्द्यादि अनु. आव. ओष. दश. पिण्ड, उत्त. ॥ १७३ ॥ नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र - ४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलित: नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) ४ एकविकादि (३) भावकपिलादध्य- २१५* प्राणवधाननुज्ञाता मुक्तिगामी । यनोत्थानम् २८६ २१६* स्थलादुदकवद्वचविरतात्पापनिर्गमः । २५३-२५९ कपिलचरित्रम् (कपिलकथा ) २१७* श्रसस्थावरयोर्वधत्यागः २९८ २१८-२१९० एवणारतो जातैषी अरसगृद्धो भिक्षुः प्रान्तादि यापनार्थ सेवते १९८# सविशेषशिक्षाशीला अदीना देवग ठिकाः २८२ २८९ २९५ १९९# पराजयज्ञानं किं न १२८३ २०० कुशाप्रसमुद्रोदकक्नरदेवयोः कामाः । २०१* अल्पे आयुषि योगक्षेमं किं न वि- २०८* अध्रुवे संसारे दुर्गतिरोधकं किं २९० न्यात् २८४ २०९ अस्नेहस्य दोषपदान्मुक्तिः २०२-२०४* कामाऽनिवृत्तो मार्गभ्रंशी । कामनिवृत्तो देवगतिकः, च्युतोऽपि २१० प्राप्तज्ञानस्य चौरमोक्षार्थमुपदेशः २९१ २२० लक्षणस्वप्रादिप्रयोक्ता न साधुः । ऋद्धिद्युत्यादिमान् २८५ २११* मन्थकलहत्यागी अलेपकः । | २२१-२२२ कामात्समाधिभ्रष्टा आसुरग२०५-२०७# बालधीरयोः खरूपं तुलना २१२* श्लेष्मे महिकावद्भोगगृद्धाशस्य बन्धः तिकाः संसारभ्रमिणो दुर्लभबोगतिश्च धिका: २९६ २९२ २१३* वणिजामतरतरणवत्साधोः काम- २२३* कृत्स्नलोकेनाप्य सन्तोध्यो दुष्पूर आत्मा २९७ ॥ इत्यौरभ्रिकाध्ययनम् ॥ ७ ॥ ॥ अथ कापिलियाध्ययनम् ॥ २५० - २५२ कपिलनिक्षेपाः (४) द्रव्ये २१४* अहिंसकासाधवो नरकगामिनः । २२४* लाभो लोभहेतुः, द्विमासलाभे कोद्विधा, नोआगमे त्रिधा, व्यतिरिक्ते २९३ टिलोभवत् । त्यागः ~ 101~ उत्तराध्ययने और श्रीयं का पिलीमं च. ॥ १७३ ॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123