Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 96
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम १६२-१६३ मिथ्यात्वादश्रद्धा, गुरुनियोगा-। १७५-१७७ अबद्धिकगोष्ठामाहिलाधिकारः । १०४७ श्रुतिश्रद्धधोयिस्य दुर्लभता । नाभोगाभ्यां बाऽतत्त्वश्रद्धा १५२ (७) अवद्धताप्रतिपादनम् । अपरिमा- १०५* लम्बचतुरख कर्मनाशः। १६४ मिलववक्तव्यताप्रतिज्ञा १५२ णप्रत्याख्यानमा(१२ संभोगाः)१७८ तवैव शुद्धिर्धर्मों निर्वाण च १८६ १६५-१६६ निह्नवदृष्टीनामायाः पुरुषाः(७) १७८-१-२+ दिगम्बराधिकारः (८) दिग-, १५३ १०७* ऐहिकामुष्मिकफलेन शिष्योपदेशः । म्बरमततत्तरम्परामूले १८१ ।। १६७ जमालेरधिकारः (१) १५७ । |९५-९६* चतुरङ्गीदुर्लभता । नानाकर्मजना- १०८-१०९* मुक्त्वभावे श्रेष्ठदेवत्वम् १८७ १६८ अन्त्यप्रदेशजीववादितिण्यगुप्ताधि नाजातिषु भ्रमामरवदुर्लभता १८२ ११०-११२० च्युतस्य दशाझे कुले मानुष्य, कार। (२) १६० |९७* देवनरकासुरेषु भ्रमाच दशाङ्गानि च १८८ १६९ अध्यक्तवाद्यापाढशिष्याधिकारः (३) रिस (२) ९८% क्षत्रियचाण्डालादिषु भ्रमणापि ११३-११४* पुनर्मानुष्ये भोगाः बोधिः । १६२ (१७० सामुच्छेयश्वमित्राधिकारः (१) १६५९ |९९-१०० कर्मणोऽनिर्वेदः संसारभ्रमश्च । संयमः सिद्धिश्च १८९ १७१ द्विफ्रियाऽऽर्यगङ्गाधिकारः (५) १६८, १८३ ॥ इति चतुरङ्गीयाध्ययनम् ॥३॥ |१७२-१७४ पडुलकराशिकाधिकार १०१% लघुकर्मणः शुद्धस्य नरत्वम् १८४ परित्राजकचियास्तत्प्रतिपक्षविद्याश्च |१०२% तपःक्षान्यहिंसादराय धुतेदुर्लभता ॥ अथासंस्कृताध्ययनम् ॥ |१०३ अवणेऽपि श्रद्धा दुर्लभा १८५१७९ प्रमादाप्रमादयोनिक्षेपचतुष्क १९० 56545% सुत्ताणि 45- १७२ ~96~

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123