Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 63
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ [आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखाए नन्यादि सप्तके श्रीओपनि युक्ती . ॥१५४॥ दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम CREAccानन्य रिकरक्षा, मल्लकग्रहणभोजनविधिः, बाघभियोगे, छाराक्रमेण परिष्ठापन, ६३३-६३५ उच्चारादि (२४) काल (३)-18 मंडलीयथाकृतानि पूर्व, स्निग्धमधुराणि, योगविद्यामधेषु दृष्टान्ताः, आचा- भूमिप्रतिलेखना। संध्याकटकातरच्छेदौ, सिंहखादित, धू- यांद्यर्थमधिकग्रहणं, तरुणाद्याचार्यों ६३६-६३८ निर्व्याघाते सर्वे, पादादिकथा-18 विधिः माङ्गारवर्जनं, सुरसुरादिवर्जनं, भो- मण्डलीभोजी, सूत्राथस्थिरीकरणादि, व्याघाते गुरुं विना, सूत्रार्थस्मरणाय जन, सारासारता, स्लैन्यनिर्जरे,ससा- द्रव्याधैराचार्ययोग्य, ग्लानाधर्थ बहु कायोत्सर्गकुर्वते,बालादिरुपविष्टः।२०० रोपवेशनोत्थाने, पात्रकभ्रमणविधिः, भिर्याचनं, अजातायां पुश्चत्रयं, ६३९-६६६ त्रिस्तुत्वनन्तरं कालपणं, घर शालायां कथायां वा व्याधावः, तृतीधूमाझारखरूपं, यात्रामात्रार्थमा- पुखकरणकारणं, अनापावादिस्थ याय निवेदनं, कालग्रहणविधिः, हारः, हिताचाहाराः अरोगिणः, ण्डिलचतुर्क, अशक्तस्य साझादौ, तद्वपापाताः, गण्डकोपमाः, कालवेदनादीन्याहारकारणानि, आतङ्का- तत्र न्यायश्च । १८९ इतिपिण्डः सन्ध्ययोः समता, कालमाहिगुणाः, दीन्यनाहारकारणानि, आहारस्याप-६२७-६३२ चरमपौरुष्या स्वाध्यायः, भक्ता- शङ्कायां विधिः, खाध्याये मरूकदृष्टावादता, पात्रसंलेखनविधिः, उद्धृत- भक्तार्थिनो मुखानन्तकसकायगुर्वन- न्तः, स्वगणे त्रयाणां शङ्किते घावः, भोजनविधिः, परिष्ठापनविधिः, शनग्लानशैक्षोपधिप्रतिलेखना, अभ- प्रादोषिके समकं खाध्यायः, कनकजाताजाते, एकान्तानापासादौ एक- कार्थिनश्चरमः पट्टः परस्य पट्टकमात्र- खारकोल्का व्याघात, वृषभादीनां शपुजेन, लोभे पुखद्वयेन, विद्याम- कादि, पुनः स्वाध्यायादि । १९९/- यनयामाः,ऋतौ चतुर्यु चतस्रो दिशः, ॥१५४ सुत्ताणि ~63~

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123