Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 66
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४२] मूलसूत्र-३ 'दशवैकालिक' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां ॥ अथ दशवैकालिकबृहद्विषयानुक्रमः॥ देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम 30590 मालोपोद्घातौ सिद्धनमस्कारेण ११-१२ कालनिक्षेपा(९) विकाले निढमिति: च, प्रथमाध्ययने द्वारचतुष्क, धर्ममंगलं, नियुक्तिप्रतिज्ञा च। दशकालिकम् १ प्रशंसाऽधिकारः मङ्गलत्रिकं मंगलनिक्षेपश्च । २ १३ येन यं यदादीनि (५) द्वाराणि १०२७-३३ ओषेऽध्ययनानि नामाधाः, भावे श्रुतज्ञानेऽनुयोगः३ १४ जिनप्रतिमादर्शनबुद्धशव्यंभवनम- | अध्ययनाक्षीणायक्षपणाव्याख्या १६ (४) अपृथक्त्वे ४ स्कारः (शव्यंभवकथा ) १२ ३४-३६ छमपुष्पयोनिक्षेपाः (४) एकाधिनिक्षेपैकार्या (४) दीनि (११) १५ मणकायोद्धृतम् । कानि (६) च १७ कल्पवर्णितगुणस्यानुयोगयोग्यता ६ १६-१८ आत्मकर्मसत्यप्रत्याख्यानप्रवावपूर्व-३७, हुमपुष्पिकैकार्थिकानि (१४) १९ दशकाळभुतस्कन्धाध्ययनोदेशनि- भ्यो गणिपिटकायनाडोबारः१३ (नवणिग्दृष्टान्तः) क्षेपाः १९-२३ दश अध्ययननामानि तदर्थाधिकाराः १ देवनमनीयधर्मस्वरूपं, उद्देशादीनि, एककनिक्षेपाः ७ १५ व्याख्यालझणं च २० दशकनिक्षेपाः (६) २४ चूडाद्वयार्थाधिकार: ३८ पृच्छापुच्छयोः कथनम् २१ बाल्याद्या दश दशाः८ २५-२६ पिण्डार्थोपसंहारः प्रत्येककथनप्रतिज्ञा ३९-४३ धर्मनिक्षेपाः (४) द्रव्येऽस्तिकायप्र सुत्ताणि [आगम-४२] मूलसूत्र-३ 'दशवैकालिक' ~66~

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123