Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 90
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र- ४ 'उत्तराध्ययन' मुनि दीपरत्नसागरेण पुनः संकलित: नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) ॥ उत्तराध्ययने बृहद्विषयानुक्रमः ॥ मङ्गलम् । उपोद्घातः । फलयोगम | १२ ङ्गलादि ३ 'श्रुतस्कन्धनिक्षेपातिदेशो, नामाधि ३० काराणां प्रतिज्ञा च ९ उत्तराध्ययनत्वे हेतुः ५ अङ्गादिप्रभवत्वम् ६ १-२ उत्तर निक्षेपाः (१५), जघन्यादेः १३-२६ अध्ययननामानि सर्वाध्ययना- धिकारः सोत्तरानुत्तरत्वे ५ पिण्डार्थोपसंहारः एकैकाध्ययनप्रतिज्ञा च १० 'विनयश्रुतस्योपक्रमादिद्वारातिदेशः (अनुयोगद्वारवर्णनं ) १५ विनयनिक्षेपातिदेशः श्रुतनिक्षेपच'तुष्के द्रव्यभावी च १८ साधुविनयकथनप्रतिज्ञा ( संहिवादिव्याच्या ). २१ ૨ ४ ५- ११ अध्ययनादीनां २७ २८ निक्षेपचतुष्कम्, नो आगम भावाध्ययनव्याख्या, दीप- २९ वद्भावाक्षीणता, भावायः, तदेकार्थिकानि च वस्त्रस्य द्रव्यक्षपणा, १* -त्रिधा मावक्षपणा ८ ३१ ३२ ~90~ ३३ ३४ | ३५ ३६ ३७ संयोगे निक्षेपषटुं द्रव्ये द्विधात्वम् । (नामा दिव्याख्याविधिस्थापना) २३ संयुक्तकसंयोगविषयम् मूलायैर्दुमादे: सचित्तसंयुक्तकसंयोगः २४ "अण्वादेरचित्तसंयुक्तकसंयोग: २५ जीवकर्मणोर्मित्रसंयुक्तकसंयोगः परमाणुप्रदेशाभिप्रेतानभिप्रेताभिलाचैरितरेतर संयोगः • संस्थानस्कन्धभेदेन परमाणु संयोगः २६ स्कन्धभावे हेतुः २७ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123