Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 85
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४१/२] मूलसूत्र-२/२ 'पिंदनियुक्ति' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहा देखाए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम नन्यादि- ४१७९-१८२ अतिक्रमाद्याश्चत्वारः, नूपुरप-1 डम्बकप्रियङ्करदृष्टान्तौ, उद्यान- भावपूतिस्वरूपं, उद्गमकोव्यामाधाक- पिण्डनिअनु. आव. ण्डिताहस्तिदृष्टान्तेन अतिक्रमादिषु दर्शिदृष्टान्तश्च, आधाकर्मभोगिनो मिकाद्याः, उपकरणे द्रव्यपाने च युक्तिबृहओघ. दश वृत्तिः, अतिक्रमादिस्वरूपम् ६८ बोडत्वमेव ७७ बादरपूतिः, भक्तपूतिखरूपं, चुह्यु- द्विषया|१८३-१८८ आषाकर्ममहे आज्ञाऽनवस्थामि-२१८-२४२ विभागौदेशिके उद्दिष्टकृतकर्म खादिचतुर्भङ्गिका, त्रिवकल्प्यं, अ- नुक्रमः थ्यात्वविराधनाः ७० २ ३+ चतुष्ककेन द्वादश भेदाः, ओघौदे जारादिर्न सूक्ष्मपूतिः, आधाकर्मपा-| १८९-२०५ आधाकर्म तत्स्पृष्टं तद्भाजनस्थितं, शिकसंभवखरूपे, रेखादिना त त्रस्याकल्पत्रये सूक्ष्मपूतिता, वक्परिहारच, वान्तादिवदभोज्यं, उग्र- ज्ज्ञान, गोवत्सदृष्टान्तेन उपयुक्तता, प्रमाणं पूतिः, आधाकर्मग्रहे त्रीन तेजोदृष्टान्तः, अन्यसमयेषूट्रीक्षी- विभागौदेशिक संभवः, उद्देशसमु दिवसान पूतिः,तत्परिज्ञानोपायः ८८ २७१-२७६, २४+ वेधकविषवत् सहस्रान्तरादिवत् , अशुचिस्पृष्टवत् , अशुचि- देशादेशसमादेशभेदाः, तत्वरूपं, रितमपि मिश्रमकल्प्यं, यावदर्थिक-18 भाजनस्थवञ्च स्पृष्टस्तद्धाजनस्थितयोः द्रव्यक्षेत्रकालभावैश्छिन्नाच्छिन्ने,उद्दिष्टे पाखण्डिसाधुमिश्रखरूपं, कल्पत्रये परिहारः, अविधिपरिहारेऽगीतार्थ- कल्प्याकल्प्यविधिः, संप्रदाने च, कल्प्यता ८९ दृष्टान्तः, विधिपरिहारे द्रव्यकुलदेश- तत्परिज्ञानोपायः, कमाँदेशिके क-२७७-२८४, २५+ स्थापनार्या खस्थानपरभावापेक्षणम् ७४ ख्याकल्प्यविधिः ८२ स्थाने, अनन्तरपरम्परे, प्रत्रयात्प-1* |२०६-२१७ परिणत्या बन्याबन्धौ, वेषवि-२४३-२७० द्रव्यपूतौ छगणधार्मिकदृष्टान्तः, रतः, विकारीतराणि द्रव्याणि ९१ 4564562525-25645-45-45% सुत्ताणि ~85

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123