Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 86
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४१/२] मूलसूत्र- २/२ 'पिंदनिर्युक्ति' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) | २८५-२९१, २६-२७+ बादरसूक्ष्मप्राभुतिके मङ्गलपुण्यार्थीय, तत्फलं च उत्कनावण्यष्कनाभ्यां ९३ २९२-३०५ प्रादुष्करणसंभवे भिक्षुकत्रयहटान्तः, प्रकटकरणे चुहयादेर्बहिरानयनं, प्रकाशकरणे रत्नादिना छि टान्तः, लोकोत्तरे 'वस्त्रादौ मलिन- ३५७-३६५ मालापहृते जघन्योत्कृष्ठे, भिक्षु'तादिदोषाः, अपवादच १०० दृष्टान्तः, दातृपतनादि, उत्कृष्टे का३२३-३२८ परिवर्तिते लौकिकलोकोत्तरयोपिलः, ऊर्ध्वाधस्तिर्यग्भेदाः, अपवाद्रव्यान्यद्रव्ये, लौकिके शास्योदनदृष्टान्तः, लोकोचरे ऊनाधिकव- ३६६-३७६ प्रभुखामिस्तेनाऽऽच्छिन्नानि, प्रभौ खादौ दोषास्तदपवादच १०२ दुश्च ११० ९५ विशुद्धिकोटित्वम् । ३०६-३१५ की आत्मपरद्रव्यभावकीतानि सचित्तादि परद्रव्ये, आत्मद्रव्ये निर्मात्यादि, परभावे मङ्कटष्टान्तः, आत्मभावे धर्मकथावादक्षपगादि (९) ९९ ३१६-३२२ प्रामित्ये लौकिके भगिनीह गोपः, दोषा अपवादच ११३ अभ्याहृते आचीर्णानाचीर्णे नि- ३७७-३८७ सामान्यनिसृष्टे लोलुपभिक्षुरं ष्टान्तः, भोजनानिसृष्टे, छिन्ने कल्प्यं, हस्तिनिसृष्टं दृष्टमप्यकल्प्यम् ११५ ३८८-३९१ यावदर्भिक स्वगृह साधु मिश्रैरध्यव पूरकविधा, मिश्राद्भेदः कल्प्याकल्प्यविधिः ११६ प्राके, षट्रायदोषाः, दानादिदोषाः, ३९२-४०३, २८-३० + विशोध्यविशोधिअकुचितकपाटे आचीर्णम् १०७ कोट्यो, द्रव्यक्षेत्रकालभावैर्विवेकः, द्राविना च, आत्मार्थीकृतं कस्पते, ३२९-३४६ शीवानिशीथे खमामपरप्रामे जलपथस्थलपथौ, दोषाञ्च त्रिगृहादू वाटका देव परतः परमामनिशीथे धनावहदृष्टान्तः, हस्तशवादाचीर्णे, उत्कृष्टादिभेदाः १०५ ३४७-३५६ उद्भिन्ने पिहितकपाटौ प्रासुका ~86~

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123