Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
नन्द्यादिअनु. आव. ओष. दश. पिण्ड. उत्त.
॥ १६२ ॥
नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ
[आगम-४२] मूलसूत्र-३ 'दशवैकालिक'
मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
४३९-४६१* इंङ्गित शास्वा आचार्यमारा- १७-४५५* शुश्रूषाप्रतिपत्तिः आराधनाऽ- | कर्षः विनये २५६ १८-४५६# ज्ञानैकाप्रचित्तस्वपरस्थापनानि श्रुते २५७
वेत्, आचाराय विनयः, गुर्वनाशासनः पूण्यः, रानिकादिषु घिनीतः, ज्ञातोन्डादि, अल्पेच्छादि, वाकंटकसह, दुरुक्तानि वैरानुबंधीनि १९-४५७# इहलोकपरलोककीत्यर्थ न धर्माय वचनाभिघातसहनं, अवर्ण- किंतु निर्जराये तपः वादप्रत्यनीकावधारणीवर्जकः, छोलु- २०-४५८-४६०* इहलोकपरलोक कीत्यांचैर्न पादिरहितः समरागद्वेषः, अलकः, किन्त्वा ते हें तुभिः उक्तसमाधिमान् पूज्यपूजकादि, पञ्चन्त्रतादि, गुरु- स्वपक्षक्षेमकारी सिद्धो देवो वा स्यात् । प्रतिचरणात् मोक्षः २५५
२५८
॥ इति चतुर्थ उद्देशः ॥ ॥ इति विनयाध्ययनम् ९ ॥ अथ समिक्ष्वध्य० ॥
| ३३०-३६० सकारनिक्षेपाः (४) द्रव्ये प्रशं
॥ इति तृतीय उद्देश || १६-४५४* विनयश्रुततप आचारसमायुदेशः, विनयादिपण्डिता आत्मारामाः २५६
~79~
सानिर्देशास्तिभावेषु एतत्सूत्रोक्तकरणीयो भिक्षुः अध्ययनगुणनिशुच, भिक्षुर्निक्षेपाः (४) निरुक्तत्वेकार्थिकलिङ्गानि नागुणस्थितो भिक्षुः, पश्वावयवाः, भेदकभेदन भेतव्यानि अविरता याचका द्रव्यभिक्षाकाः, सदारम्भकाः गृहिणोऽपि, मिथ्याहटिहिंसकामाचारिपरिप्रहरतस चित्तपचदुद्दिष्टभोजिनः करणयोगयोगात्मादित्रिकत्रिकमन्तः स्त्रीपरिग्रहवन्तः द्रव्ये मिक्षवः भावे उपयुक्तो ज्ञाता गुणवांश्ध, भेता, ज्ञानी तपो भेदनं कर्म भेतव्यं क्षुधो भेदात् निक्षुः यतनाद् यतिः संयमचरणात्
दशवैकालिके, ९-१० अ.
॥ १६२ ॥

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123