Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 80
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४२] मूलसूत्र-३ 'दशवैकालिक' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम CACADAICCCCCCCCCC चरकः, भवं क्षिपन क्षपका, भवान्तः, ४११-४८१* समाहितचित्तः व्यवशः अ-1 देहः अनिवानकुतूहलः परीपहादिभिक्षणात् भिक्षुःऋणक्षपणाद्वा, वप:- ___वान्तापानः पृथिव्वविराधकः शीतो- भाक् तपोरतः हस्तादिसंयतः अध्यासंयमाभ्यां तपस्वी, निर्ग्रन्थैकार्थिकानि दकापायी अन्यज्वलन: अनलावी- रमरतः श्रुतार्थवित् अमूर्छः अज्ञा(२८) संवेगादीनि लिङ्गानि (१७) जकः हरिताच्छेदी सचित्तपरिहारी तोंछ: क्रयविक्रयसन्निधिविरतः अअध्ययनगुणो मिक्षुः, नान्यः अगुण- सानुकम्पो औद्देशिकादित्यागी अस्वात् , सुवर्णवत् न, विषघातनादयः सङ्गः रसागृद्धः पक्ष्यादिनिरीहः पपचनपाचनः आत्मसमषटकायः म(८) सुवर्णगुणाः, कपच्छेदाविशुद्धं रिभवोत्कर्षरहितः आर्यपदवेदी अहात्रतस्पर्शी आश्रवनिरोधी वान्तकविषघातादिगुणवत् सुवर्ण, न शेष,न पायो ध्रुवयोगी रूप्यरजतादिरहितः हासः भिक्षुः, मोक्षश्वास्य २६९ नामरूपाभ्यां भिक्षुः, युक्तिसुवर्णेऽपि गृहियोगवर्जी सम्यग्दृश्यादिः असन्नि ॥ इति समिक्ष्वध्ययनम् ॥ न सुवर्णता, अध्ययनोक्ता भिक्षुगुणाः, तद्रहितो भिक्षुको न भिक्षुः धिका निमत्रितसाधर्मिकः खाध्या- - ॥ अथ रतिवाक्यचूडा॥ युक्तिसुवर्णवत् , उद्दिष्टकृतभोजी षट् यरतः अव्युग्रहकथः अकोपनः नि-३६१-३६३ चूलिकानिक्षेपाः (४) द्रव्ये सचि-18 कायमर्दनः गृहकर्ता जलजीवपायी भृतेन्द्रियः प्रशान्तादिः आक्रोशादि सादिषु कुर्कुटचूडामणिमयूरादीनां, कवं मिनुः, अध्ययनोत्तगुणो सहनः समसुखदुःखः प्रतिमाप्रतिपन्नः क्षेत्रे लोकनिष्कुटमन्दरचूदाकूटादयः, : भिक्षुः २६४ निर्भया गुणतपोरतः व्युत्सृष्टयक्त- काले अधिकमाससंवत्सगै २७० सुत्ताणि । २८ नद्या ~80 ~

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123