SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४२] मूलसूत्र-३ 'दशवैकालिक' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां ॥ अथ दशवैकालिकबृहद्विषयानुक्रमः॥ देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम 30590 मालोपोद्घातौ सिद्धनमस्कारेण ११-१२ कालनिक्षेपा(९) विकाले निढमिति: च, प्रथमाध्ययने द्वारचतुष्क, धर्ममंगलं, नियुक्तिप्रतिज्ञा च। दशकालिकम् १ प्रशंसाऽधिकारः मङ्गलत्रिकं मंगलनिक्षेपश्च । २ १३ येन यं यदादीनि (५) द्वाराणि १०२७-३३ ओषेऽध्ययनानि नामाधाः, भावे श्रुतज्ञानेऽनुयोगः३ १४ जिनप्रतिमादर्शनबुद्धशव्यंभवनम- | अध्ययनाक्षीणायक्षपणाव्याख्या १६ (४) अपृथक्त्वे ४ स्कारः (शव्यंभवकथा ) १२ ३४-३६ छमपुष्पयोनिक्षेपाः (४) एकाधिनिक्षेपैकार्या (४) दीनि (११) १५ मणकायोद्धृतम् । कानि (६) च १७ कल्पवर्णितगुणस्यानुयोगयोग्यता ६ १६-१८ आत्मकर्मसत्यप्रत्याख्यानप्रवावपूर्व-३७, हुमपुष्पिकैकार्थिकानि (१४) १९ दशकाळभुतस्कन्धाध्ययनोदेशनि- भ्यो गणिपिटकायनाडोबारः१३ (नवणिग्दृष्टान्तः) क्षेपाः १९-२३ दश अध्ययननामानि तदर्थाधिकाराः १ देवनमनीयधर्मस्वरूपं, उद्देशादीनि, एककनिक्षेपाः ७ १५ व्याख्यालझणं च २० दशकनिक्षेपाः (६) २४ चूडाद्वयार्थाधिकार: ३८ पृच्छापुच्छयोः कथनम् २१ बाल्याद्या दश दशाः८ २५-२६ पिण्डार्थोपसंहारः प्रत्येककथनप्रतिज्ञा ३९-४३ धर्मनिक्षेपाः (४) द्रव्येऽस्तिकायप्र सुत्ताणि [आगम-४२] मूलसूत्र-३ 'दशवैकालिक' ~66~
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy