Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 68
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४२] मूलसूत्र-३ 'दशवैकालिक' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप ८४-८६ उपन्यासाहरणे तद्वस्तुनि (अपूर्व-९९-११७ अन्नग्रहणात् मुनेरारम्भः, सृणा- कर्मगत्या सर्वे (अनाकाशाः) विहा साधका) वदम्यवस्तुनि अन्यत्वे विभ्यः वर्षा विवत , आदित्यात् पृष्टिः, योगतिः (वक्राः) चलनगतिः (संसाएकत्वे प्रतिनिमे (लक्षधारण) हेती किं दुर्भिक्षनिर्घातौ? ऋतौ च, न भ्रम- रिणः) संज्ञायां पक्षिणः ७१ यवक्रयः)५७ "रेभ्यो द्रुमपुष्पन,भ्रमरयुक्तो छमः न, ४-५४१२४-१२५ एषणात्रिकं अदत्तादान८७-८९ हेतौ यापके (उष्ट्रलिंडानि) स्थापके कर्मणः, अभ्रमरा अपि दुमा प्रकृत्या त्यागश्च, उपसंहारशुद्धिः अनुपघातः (लोकमध्य) व्यंसके (शकटतित्तिरिः) अस्तौ पुष्पनं, न श्रमणाचे पाका, का- यथाकृतमहणं अनिश्रितादानं नानालूषके (मोदकः) ६२ न्तारादौ रात्रौ च पाकात्, श्रमणा- पिण्डाः साधवः ७२ |९०-९२ प्रतिज्ञा हेतुर्दृष्टान्त उपनयो निगमनं हेतुतः, अश्रमणे पाकः प्रकृत्या, तत्र १२६-१३७ असंयताः श्रमणाः न, देशोपमच धर्मे ६३ श्रमणानां एषणा नवकोट्यादिशुद्धस्य त्वात् ७४ हुमवत् नागराः, भ्रमर|९३-९६ अत्रैव प्रतिज्ञातद्विशुद्धी हेतुतदिशुद्धी. सिद्धिरुपसंहारच ६८ वत् मुनयः, स्वभावसिद्धमन्वेष|१-४+ एटान्तवद्विशुद्धी ६४ ३ शृंगवत् पषणारताः श्रमणाः यन्ति, भ्रमरवत् अवधजीविनः, |२* भ्रमरवद् गोचरी ६४ १ २४-२२३ द्रव्ये विहङ्गमः कर्म, भावे ईर्याविषु यताः, उपनयनोपसंहार९७-९८ अमर थाहरणदेश, अनियरवृत्तिबा गुणसंकावन्ती गुणसिद्ध्या लोको विशुद्धी, दयादिगुणैः साधित-] विहङ्गमा, भावगत्या अस्तिकायाः खात् धर्म उत्कृष्टं माल, वीर्या SARITAGEकवक क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि ~68~

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123