Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४१/१] मूलसूत्र-२/१ 'ओघनिर्युक्ति'
मुनि दीपरत्नसागरेण पुनः संकलित: नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
पण, कल्याणकप्रायश्चित्तं, अनि | काये इष्टापाकादौ निश्रयेन, अङ्गारादौ व्यवहारेण सचित्तः, मुर्मु
प्रयोजनं, वायुकाये घनवातादौ निश्च येन, प्राच्यादौ व्यवहारेण सचिचः, आक्रान्तादिकोऽचिचः, अचित्तस्य सचितीभवने क्षेत्रकालमानं, अचिचेन महानादेः प्रयोजनम्, वनश्प विकायेऽनन्तकायो निश्रयेन, शेषो व्यवहारेण प्रम्लानफलादिर्मिथः, संस्तारकपात्रायचित्तेन प्रयोजनं, अक्षशङ्खादि-उद्देहिकादि-मक्षिकापुरीषादिना विकलेन्द्रियप्रयोजनं, चर्मा
रादौ मिश्रः, ओदनव्यखनाथचिचेन ३७२-४१०, १९२- २११ + लेपे नवानवसंयोग:, नार्वाकालिको लेपः, लेपे आत्मादिविराधना, न यवनायां अलेपे ताः, लबणे पाने रोहादी संयमस्त्र, पात्रदेशनाद्वेपोऽपि दिष्टः, गत्वा लेपः, दस्ते शोषः, शय्यावरलेपः, प्रसुपृच्छा, लेपप्राणं, षट्काययतनेति पूर्वपक्षः सर्वेषां परिहारः, जीर्णानां दर्शयित्वा लेपः, पूर्वाद्दे करवेच्छाकारं ग्रहणविधिः, न शव्यावरपिण्डः, न नृपतेः पृच्छा,
स्थ्यादिना तिरधि, प्रत्राजनादिना | मनुष्ये क्षपकादिकालादिना देवे प्रयोजनम् । १३५
~60~
हरितप्रतिठितादौ न महणं, बत्सवादन, आगम्या लोचनं, लेपविधि:वैयावृत्त्यविधिः, लिप्ते तापनधाव, नादिविधिः, अकार्ये लेपादित्यागः, शिशिरप्रीष्म यो ः स्थापनकालः, अभीक्ष्णमुपयोगः, लेपसख्या, लेपबन्धप्रकाराः, पिण्डैकार्यिकानि (१२), भावेऽप्रशस्ते द्विविधादि, प्रशस्ते त्रिविधः । १४७
४११-४५८, २१२+२३९ + एषणानिक्षेपाः (४) गवेषणायां प्रमाणकालाव श्यकसंघाटकोपकरणमात्रककायोत्सयस्ययोगाः सप्रतिपक्षाः, कालवारे, काले प्रथमपौरुष्यर्द्धात् प्राग् भ

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123