Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्राक
यहां
नन्यादिश्रीओपनि
सप्तक
प्रतिलेखना पिंडच.
दखाए
दीप
॥१५२॥
क्रमांक के लिए देखीए 'सवृत्तिक आगम
मनुष्यतिर्यपुंस्त्रीनपुंसकदण्डिकको-1 विधिः, अवमयाच्या, उपकरणस्थाटुम्बिकप्राकृतिकशौचाशौचदृप्ता- पनस्थानं, अमनोज्ञादिध्वपवादः । हसजघन्यमध्यमोत्कृष्टजुगुप्सिताजु
१२६ गुप्सितविचारा, अधिकरण, शैक्षा- ३२३-३२५,१८६-१८७+हष्टस्य नावष्ठम्भः, न्यथाभावः, परिभवसङ्केतो, अल्प- कुनध्वादिविराधना, यूकादिमर्दनं द्रवादि, आहननादिदोषाः, तथा सं
कल्पते ग्लानस्य । १२६ लोके, अनापावासंलोकः शुद्धः।१२१ ३२६-३३०,१८८-१९१४ युगदृष्ट्या गमनं ३१०-३२२, १७८-१८५+ तृतीयायां का
नोर्ध्वमुखादित्वेन, संयमात्मविराधने सजा, आपृच्छापानकादि, पात्र
पात्रभेदे उडाहादि, प्रतिलेखनाविधरणगमनडगलमहणानि, अनापाता
ध्युपसंहारः । १२८ संलोकादि (१०) भनाः (१०२४), ॥ इति प्रतिलेखनाद्वाराणि ॥
आत्मप्रवचनसंयमोपघाताः, स- ॥ अथ पिण्डद्वारम् ॥ माऽचिरकालतविस्तीर्णासन्नाबिल- ३३१-३७१ पिण्डगवेषणमहणमासैषणकथनव्याख्यान, दिपवनसूर्यच्छायादि-1 प्रतिज्ञा, पिण्डनिक्षेपाः (४-६)
द्रव्येऽचित्तः (१०) सचित्तमिश्री (९-९) पृथिव्यप्कायाद्याः (१०) निश्चयव्यवहारसचित्तौ, क्षीरदुमादेष एकादिपौरुषी मिश्रा, शीतोष्णादिनाऽचित्तः, लूतादौ स्थानादौ च प्रयोजनं, अप्काये घनोदव्यादयो निश्चयेन, कूषादौ व्यवहारेण, बुदुदाचादेशान् मुक्त्वाऽबहुप्रसन्नमनुद्वृत्वं पतिवमानं च, शीतोष्णादिना:चिचं, परिपेकपानादि प्रयोजनं, ऋतुबढे धावने दोषाः, वर्षाखधावनं, वनधावनविधिः, नीनोदकमणविधिः, धावने गुर्वादिक्रमा, आच्छोटनादिवर्जनं छायातपयोः शो
44
सुत्ताणि
GRLSSSS
~59~

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123