Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 57
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ [आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहा देखीए नन्यादि सप्तके श्रीओषनि युक्ता . दीप ॥१५१॥ क्रमांक A के लिए देखीए 'सवृत्तिक आगम पुपघातः, गच्छगमनविधिः, स्थण्डि- पिः, साधर्मिकविधिः, बालोचनापूर्व। स्थापनाकुलदर्शनं, भिक्षाचैत्यविधिः, विहारलदर्शनम् , उद्वसिताविना स्थान । मण्डली, दिनत्रयं प्राघूर्णकाः । ८८ गृहचैत्यवन्दनायाचार्यगमनं, त्रिस्था- विधिः वार्थ रेखा, अभ्यासे गमनागमनं, २१७-२३६संकीर्णविस्तीर्णवसयोरावश्यक्या न्यां दानकुळकथनं, स्थापनादि-18 भिक्षाविवसतिमहणे प्रवेशः, व्याघाते | धिकरणादिका दोषाः, प्रमाणयुतायां . कुलानि, तत्कथनविधिः, गीतार्थ- विश्व मार्गणा प्रवेशविधिः, भुक्त्वा प्रवेशे प्रवेशा, अन्यथा कदर्यनद्रव्यक्षयोसंस्तारकविधिः, निर्गमनविधिः, क्षुदोषाः, विकाले प्रवेशे मार्गणे । द्रमाशुद्धिः, कार्यनाशाचार्याविहान्यो ल्लिकायां यतना विस्तीर्णायां च । ९२ संस्तारे उच्चारादौ च दोषाः, अपवा जडादिदृष्टान्तेन । ९७ दृश्च, रात्रौ प्रवेशविधिः, संस्तारक- २३७-२३९ क्षेत्रप्राप्तानां यतना, उद्याने २४०-१३३-१४५४ वैय्यावृत्त्यकरलक्षणविधिः, निर्गमन विधिः, वसतिप्र- स्थानं, मनलसादि, आद्धकुले द्रव्यप्रमाणावेशः, अप्रावृते विधिः। ८४ विज्ञानं, अनेकप्रवेशे पञ्चदश, यहि१०४-१३२४ प्रविशवां शकुनाः, स्पर्द्धकेन हिण्डनेऽगारी दृष्टान्तः, कुजबदरी२११-२१६, ९५-१०३x विहृताविहृतौ प्रा प्रवेशः, उत्तिष्ठति धर्मकथी, शय्या- दृष्टान्तः प्राघूर्णकदाने। १०० । मयोः, अवसन्ने पञ्चदश, संविनाथ- तरालापः, अन्यथा दोषाः, आचार्य-२४१-२५६,१४६-१५०x आपृच्छ्यान्यत-1 नुज्ञा, पृथगवसतो विधिः, अविडते धर्मकथा, संस्तारकविभागः, उच्चार- दन्यप्रामगमनं, अन्यथा स्तेसाधुरहिते विधिः, लाभे निवेदनवि- - भूम्यादिकथनं, अभक्के नामङ्गलं, नादेशादिदोषाः, चैत्याधर्य गते सूरी ॥१५१ सुत्ताणि AGRA ~57~

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123