Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 55
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ [आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां दखाए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम नन्यादि-18 समानता, भवमोक्षयोस्तुल्या हेतवः, ६८-७२ चैत्यसाधुग्लानवैद्यानयनविधिः। ४०/५०-६४४ ब्रजपामयोः क्षीरमहणे विघातः, मार्गे ग्लाने सप्तके यतायतयोनिर्वाणभवी, दलिकं प्राप्य ७३-७६ एकाकिालाने विधिः। ४२ । ४ ओघनि संखड्यां खीस्पर्शप्रभूतभक्षणादि, ग्रामप्रवेशे युक्तो . विधिनिषेधौ, अतिचारशयोरेक-७७-८१ संयतीविधिः। दानश्राद्धे घृतपुरुषादि, भद्रे लह- च विधि: हेतुता, न परप्रत्ययो बन्धः, शुद्धखर्थ ८२-८४ श्रावकनिमन्त्रणे ग्लानयोग्यस्य ग्रह कादि, महानिनादे निग्धादिदोषाः,18 यतना, हिंसापरिणामो न शुद्धिलिक णामहणे,पार्श्वस्थादीनां यतनया। ४४ पारिट्टिकक्षीरादिना परितलितादिना | त्यागपरिणामस्य मुक्तिः ३८३५-४१+ ग्लानप्रति जागरकादिग्रहणामहणे विधिः, प्रासुकेन पञ्चाना, देवकुलि व्याघातो ग्लानत्वादि च, तक्रौदन६२ ग्लानसज्ञिसाधर्मिकवसति स्थितिद्वा कानां खरण्ट नम्, अविशेषे निद्ववानां योर्महणं, दूरोत्थितक्षुल्लकादौ प्रवेश, राणि प्रवेशे। करणम् । ४६ कारणे दीर्घा भिक्षा, विधिनाऽऽपृच्छय प्रवेशे ऐहिकपारत्रिकगुणाः, सा४२-४६+ जिनाचार्याऽऽज्ञयोः प्राबल्यं, भो दोषवर्जनेन प्रवेशः, उद्गमादिप्ररूपणा, म्भोगिकासाम्भोगिकैकानेकसाधर्मिजिकदण्डिकदृष्टान्तौ । ४७ बहिःस्थाने दोषाः, प्रवेशे विधिः, कादिषु द्रव्यादियतना । ३९ ४७.४९४ प्रथमालिकार्य बहिर्गमनं यावद् दोषशुद्धिः, बालकाभावे विधिः, प्रवृत्तिः दर्शनं सङ्घडिआद्धा इहलोके, ग्लानवैयावृत्त्यं तदावश्यकता । ४७ शून्यगृहे विधिः, सागारिके विधिः, ॥१५० ग्लानचैत्यवादिप्रत्यनीकाः परलोके । ८५-९५ वजिकग्रामसंखडिदानश्राद्धभद्र विश्रामणा वैद्यबोधः, स्थण्डिलान्यप्रा-18 |६५-६७ स्वपक्षेण पृच्छा। विषयः मयोर्भिक्षा, न द्विगव्यूतातिक्रमः५४ सुत्ताणि ~55~

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123