Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 56
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि २६० नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ [आगम-४१/१] मूलसूत्र-२/१ 'ओघनिर्युक्ति' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) ९६-११६, ६५-६६+ साधर्मिके ज्ञाताज्ञात | १२४-१४३, ६८-७२xयतमानविहरद्वधाव | दृष्टादृष्टश्रुताश्रुतप्रशस्ताप्रशस्तविधिः, नाहिण्डकाः, प्रत्येकबुद्धाया निर्गताः, साधूनां वाह्याभ्यन्तरप्रत्युपेक्षणा, आचार्याद्या गच्छे, लिङ्गविहाराभ्यासंविप्रभद्रकशून्येषु वसति:, मवधावनता, गच्छगत विहरणविधिः, अमनोज्ञे निवेद्य भिन्ना वसतिः, क्षेत्राप्रत्युपेक्षणेऽनाच्छने क्षेत्रे मार्गे मनोज्ञापरिभुक्तेऽपाक्षिकस्वाध्यायागच दोषाः, शिष्यप्रतीच्छकतरुणतसंयतीवर्जिते पार्श्वस्थादिवसतौ वृद्धपृच्छाविधिः, बालवृद्धागीतार्थस्थानविधिः, अशिवादी खाने स्थितिः, वर्षासु गमने दोषाः, स्थाने दण्डकायोगिवृषभप्रेषणे दोषाः, कारणे चार्य सामाचार्यों, एकाकिन उपसंविधिः । ६६ हारः । ६० १४४-१७५, ७३ ७८गमने उच्चारभूम्यादिप्रत्युपेक्षणं, सूत्रार्थी करणं, क्षेत्रत्रिभागादिविधिः, गुर्वार्थ खिग्धादि, स्थण्डिलादिप्रत्युपेक्षणा, शय्यात रानुज्ञा, वृषभकल्पनया वसतिः, द्रव्या ११७-१२३, ६७+ सागरमीनवत्त्याजिताः, चक्रस्तूपाद्यर्थमनुपदिष्टा ऽगीतार्थाः, गीतार्थतन्निश्रा बिहारौ, अन्यस्त्र विराधना ६० ~ 56~ धनुज्ञापना, साधुमानकाळाकथनं, संकीर्णे प्राचूर्णके आगते विधिः, अन्यपथे नागमनं गुरोरालोचनं, कथनविधिः, मतग्रहणं, आचार्यप्रामाण्यं दुष्टाश्ववन्मध्यबलाः साधवः, तरुणातुर्ये, स्थविराचा अनुकूले, पञ्चकैर्वलं, शय्यातराऽऽपृच्छा, अपृच्छायां नियमकथने च दोषाः, ज्ञापनविधिः, ७३ १७६-२१०, ७९-९४४ विण्टिका, प्रशस्ततिथ्यादी मध्याह्ने प्रागू वृषभप्रेषणं, शकुनाः, शय्यातराळापनं, उपकरनवहनविधिः, अच्छाययत्राद्यधिकरणं, पश्चान्मुकेन सङ्केतः, खपना

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123