Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 54
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ [आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम नादि, सोममुख्यादावनन्तरविशेष- दोषाः, जागरणविधिः, प्रभातं या- ३३४ मधुसित्यपिण्डकचिक्खिल्लखरूपम् । स्थानादि । १५ वत्ससहायः, प्रामासनोपयोगः, हि- २५-२६ व्यालादिस्तेनाविप्रत्यपायाः, आका-1 २३-२७+ अवमे गोदृष्टान्तो भेदे निर्विषय मस्तेनादिभयं, नेहपयोवर्जन, था- जानाकान्तमप्रत्यपायेतरे विधिः।३०। भक्तनिषेधोपकरणजीवहरेषु, अन्त्य- पनाकुलाद्भिक्षा, अपरिणते गब्यू " ०२७-२८॥ पादलेखनिकास्वरूपम् । योर्भेदः, अमिमरादिशङ्कया राजद्वेष, तम् । २२ मालवक्षोभा, पादेन राजद्वेषः । १८१४ अस्थण्डिलसंक्रमणविधिः । (चल-२९-३४ अन्तरिक्षाप्काये विधिः, भौमेऽने२८+ काङ्गादि (५) पदभङ्गाः (६४), संडेनिर्यापणाय सूत्रार्थपृच्छायै प्रतिच-... व्याक्षिप्तानुपयुक्तभङ्गाः (८) २३ । रितुं वा भेदः। २० ! १५ पृच्छा(३)यतन(३-३-३-३-३)यो- वके चलादि (३) भङ्गाः(८), पाषाणविधिः। २४ मधुसित्ववालुकाकर्दमभेदर्जलम् । |२९.३०+ स्फिटिते मन्दगतिः औषधायः शैक्षो. १६-२२ पुरुषस्त्रीनपुंसकानि स्थविरमध्यमत-३४+ संघट्टलेपोपरिभेदास्तीरे उत्सर्गश्च। ३२ वा देवतादेशश्चेति भेदकारणानि।' रुणाः, स्वान्यधार्मिकौ, आत्मतृतीयः।। ३१-३२+ चरमायां संदेशाः, आभिप्रहिका- उत्सर्गापवादौ, पार्श्वस्थितोऽनुज्ञाप्यः, "३५-३९ संघट्टादिजलोत्तरणविधिः । भावे गणामवणं, पृच्छाविधिः, पृच्छायां पुरुषादिसंयोगाः। २९ ४०-४३ तेजोवायुवनस्पतित्रसद्वाराणि । ३३ कृतिकर्म । २१ २३-२४ पृथिवीकाये सचित्तादि (३)-४४-४६ परस्परसंयोगे यतना। ३५ |९-१३ पौरुषीकरणाकरणे, द्विरच्छायां । ष्णादि (५) शुष्कार्द्रगमनविधिः, ४७-६१ संयमादात्मनो रक्षा, न लोकेन । ORDEOSSAXCCCESC-C4-Ste सुत्ताणि ~54~


Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123