Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 43
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'वृत्तक आगम सुत्ताणि' नन्द्यादिसप्तके आवश्यके ॥ १४४ ॥ नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ - [आगम-४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि-सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) " थिके, पाक्षिकचातुर्मासिकसांवरस ७सू. इच्छामि पडिकमिडं, इरिया० । रिकोत्तमार्थानि महात्रतानि भक्तप- ८ सू. इच्छामि पडिक्कमिडं पगाम० । ४७४ रिज्ञाच यावत्कथिके, उच्चारादावित्व ९ सू. पढिकमामि गोयर० । ५७५ रम् ५६३ १०सू. पढिकमामि चाउ० ( अतिक्रमादि) ५७६ ११सू. पढिकमामि एग०। (दण्डगुप्तिषूदाहरणानि ) ५७७ पडि० तीहिं सहेहिं । (गौरवे मङ्गाचार्य:, ज्ञानादिप्रत्यनीकता, सम्झाहेतवः, विकथाः (१६) ५७९ ॥ अथ प्रतिक्रमणाध्ययनम् ॥ १२४३-४४ प्रतिक्रमणप्रति क्रमक्रप्रतिक्रान्तव्यानि आये त्रिकालिकं, द्वितीये प्रशस्तयोगवान् ५५१ १२४५-५४ कृतिक्रमणैकार्थिकानि (८) प्रतिक्रमण- प्रतिचरणा-परिहरणा-वारणानिवृत्ति - निन्दा-गर्दा शुद्धीनां निक्षेपाः, अध्वादिनिक्षेपाः (६) अभ्वादिदृष्टान्ताः (८) ५५७ १२५५ अधिकमासे चूतोपालम्भः ३ सू. १२५६ सायं साधनीयं समरे वा मर्त्तव्यम् ४ सू. १२५७-६० आलोचने आराधना, आद्या- ५ सू. न्तयोः सदा चारित्रे च द्वे, मध्यमा ६ सू. नामापत्रे चारित्रं वैकम् ५६२ १२६१-६३ देवसिकरात्रिके इत्वरयावत्क- १२८५ प्रतिषिद्धकरणादिषु प्रतिक्रमणम् ५७३ १२६४-८४ मिध्यात्वासं यमकषाययोगेभ्यः संसाराद्वा भावप्रतिक्रमणं, गन्धर्वदत्तदृष्टान् क्रोधाया नागाः, विपोतारणे अनत्याहारादिविद्याप्रयोगः ५६४ चचारि मंगलं सूत्रं चत्तारि लोगुत्तमा सूत्रं चचारिसरणं सूत्रं इच्छामि पडिक मिडं, जो मे देव० 1१ ५६९ IR ~ 43~ १२सू. ॥ अथ ध्यानशतकम् ॥ मङ्गलं प्रतिज्ञाच ( योगीश्वरः ) ५८२ ध्यानचित्तयोर्लक्षणे, भावनानुप्रेक्षाचिन्ताचितानि ५८३ प्रतिक्रमणाध्यानच तर्क च ॥ १४४ ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123