Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४०] मूलसूत्र-१ 'आवश्यक मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम दा१४२८-३० पांशुमांसादिवर्षेऽहोरात्रं, पां-१४५२-९९,२२६-२३१४ मानुष्यरुधिरादौ, १५००-१४ भात्मसमुत्थेऽस्वाध्याये व्रण-| वादिस्वरूपं, स्वाभाविके चैत्रीयका- जन्मनि सप्ताष्ट दिनाः, ऋतौ त्रयं, विधिः, श्रमण्या इतरस्मिन् सप्त योत्सर्गे स्वाध्यायः। दन्ते त्यागः, अस्थि द्वादश वर्षाणि, बन्धाः, अखाध्याये श्रुताभक्तवादि, १४३१-४० गन्धर्वनगरादि सादिव्यं, अस्थिशोधने मृतकनयने च विधिः।। उपसंहारश्च । (चतुर्विंशतः शतं ग्रहणे आचीर्णानाचीर्णादि, महामहाः कालप्रतिलेखनायां भूमि (२७)प्रति- यावत्स्थानानि) ७५७ (४), अकालस्वाध्याये दोषाः ७३५ लेखना, श्राद्धादिकथाऽभावे सर्वे ॥ इति अखाध्यायनियुक्तिः॥ १४४१-४५ दण्डिकादिव्युद्हे अहते मृतके | कायोत्सर्गस्थाः, प्रतिक्रमणं, कालप-. २१ जिननमस्कारः। ७६० हणविधिः, गण्डकदृष्टान्तः, कालविकीर्णे च विधिः । ७३८ २२ प्रवचनवर्णनम्। पाहिगुणाः, |१४४६-५०,२२२ जलस्थलखचराणां शोणि-1, १-२ प्रसिद्ध). व्याघाताः, सर्वैः प्रस्थापन, २३ अद्धाना दिस्वरूपं, असंयमावियागः। तादौ विधिः, अन्तर्वहिधांतपक्कयो शङ्काविधिः, उल्कादि विधिः, तारामहाकाये च विधिः। ७४१ दर्शनं काळपणकालप्रमाणं, प्रोपि-२४ अस्मृतप्रतिक्रमणम् । ७३२ | १४५१, २२३-२२५४ अण्डभेदे विधिः, - तपतिविधिः, हते नववेला प्रहणं, २५ मुनिवन्दनम्। (१८०००शीलाङ्गानि) अखाध्यायिकप्रमाणं, जरायोः पौ व्यापातिमे न गण्डकमरुकदृष्टान्तौ । ८-९० सर्वजीवक्षामणानि ७६३ रुपीत्रयं, रुधिरस्पर्शेऽस्वाध्यायः। । ७५४ ॥ इति प्रतिक्रममाध्ययनम् । भाग ३॥ AACAR सुत्ताणि ~48~

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123