Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 46
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सक आगम सुत्ताणि' नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ - [आगम-४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - १७ एकवीसाए सबलेहिं । ६५५ x२१ ३० एकविंशतिः शबलाः । x३१-३३ व एव प्रकारान्तरेण । x३४-३५ (२२) परीषद्दाः । x३६ (२३) पुण्डरीकादीनि अध्ययनानि x३७ (२४) देवाः । ४३८-४२ पञ्चविंशतिर्भावनाः । +४३ (२६) उद्देशानां कालाः x४४-४५ (२७) अनगारगुणाः x४६-४८ (२८) आचारप्रकल्पाः । x४९-५० (२९) पापश्रुतानि । x५१-६५ (३०) मोहनीयस्थानानि । x६६ (३१) सिद्धगुणाः । ४६७ त एव प्रकारान्तरेण । पालकसुतराष्ट्रवर्धनसुतावन्तीसेनमणिप्रभौ । ६९९ १३८५-१३८९ अलोभे क्षुल्लकः । यशोभद्राराश्यादीनां 'सुडु वाइय' मिति गीतिकायां दानं तितिक्षायां सुरेन्द्रदत्तः । ७०२ | १३९० आर्जवेऽङ्गर्षिः । ७०४ १३९१-१३९३ शौचे यशयशः पुत्रयज्ञदत्तपुत्रनारदः (सीमन्धराया जिना ) ७०५ छितचनकपुरऋषभपुरकुशामपुरराज- | १३९४ सम्यक्त्वे विमलप्रभाकरौ ७०६ १३९५ समाधौ सुत्रवर्षिः । ७०७ १३९६ आचारे ज्वलनदहनौ । ॥ अथ योगसङ्ग्रहाः ॥ १३७१-७५ आलोचना निरपलापतादयो यो गमाः (३२) ६६३ | १३७६ आलोचनायामट्टनः दृष्टान्तः ६६४ १३७७ निरपलापतायां दृढमित्रः । ६६६ १३७८ द्रव्यापदि धर्मघोषः । ६६७ १३७९ भावापदि दण्डः । | १३८० अनिश्रितोपधाने महागिरिः । ६६८ | १३८१ शिक्षायां स्थूलभद्र, (क्षितिप्रति गृहचम्पापाटलिपुत्राणि नन्दशकटालादया ) ६९८ १३८२ निष्प्रतिकर्मत्वे नागदत्तः | १३८३-१३८४ अज्ञातत्वे धर्मवसुशिथ्यौ, ~46~ १३९७ विनये निम्बकः । ७०८ १३९८ धृतिमत्योर्मतिसुमत्यौ ।

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123