Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 44
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि २५. नंद्या० नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) ३-४ ध्यानस्थितिः, चिन्ताभ्यानान्तरे, पडि० पंचहि किरियाहिं (२५ भेदाः) ६११ ध्यानसन्तानः । १५ पढि० पंचहि काम० । ( ईर्यासमित्यादिषु दृष्टान्ताः ) ६१५ ॥ अथ पारिष्ठापनिका निर्युक्तिः ॥ १२८६-८९ प्रतिज्ञा एकेन्द्रिये तजावाजातभेदी आभोगाना भोगजात्मपरग्रहणानि । ६९९ ध्यानभेदास्तत्फलं च ५८४ १६-१८ आर्चध्यानभेदाः संसारबर्द्धनं, न मुनेः शस्तालम्बनस्य, संसारबीजता तस्य, लेश्यानिमित्तानि स्वामिनश्च । १९-२७ रौद्रस्य भेदाः, स्वामिनो, लेश्या लिङ्गानि च ५८८ २८-६४ धर्मध्यानस्य भावनादेशकालासनाल म्वनक्रमध्यान्यतध्यात्रनुप्रेक्षालेश्यालिङ्गफलानि, ज्ञानदर्शनचारित्रवैराग्यभावनाः, स्थानकाळासनानि, वाच नादीन्यालम्बनानि, आज्ञाया विशेष- १९३ १०५ धर्म शुकुफलानि, उपसंहारश्च ।६०९ ॥ इति ध्यानशतकम् ॥ रतोयापनयनवद् योगरोधः, नानानय- २०७४ वज्जातस्याकरादौ, अवज्ञावस्य कर्प रादौ । ६२२ पूर्वगतेन ध्यानं, केवलिनोऽन्यौ भेदौ, आअवद्वाराद्यनुप्रेक्षा, शुडा लेश्या, अवधादीनि लिङ्गानि । ६०९ १२९०-९२ नोएकेन्द्रियन्त्रसेषु तज्जातातजाते ६२३ १२९३-१३१५ सचित्तसंयतमनुष्यप चन्द्रयस्याशिवादौ कारणेऽनाभोगेन स्वरूपं, क्रमभङ्गाः, गहने श्रद्धास्थितिः, रागादिदोषध्यानं, कर्मप्रदेशादिध्यानं, १३ लक्षणसंस्थानादि लोकक्षित्यादि जीवलक्षणादि संसारसमुद्रद्रतपोतध्यानं, १४ क्षीणोपशान्ता धर्मस्य स्वामिनः, पूर्वघरकेवलिनः शुहस्य, ध्यानोपरमेऽनित्यतायाः, लेश्याः पीतायाः, श्रद्धादिलिङ्गम् । ६०२ | १६५ ९२शुहस्य न्यायालम्बनानि विषभा ~ 44~ এ%%%%%%


Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123