Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 47
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सक आगम सुत्ताणि' नन्द्यादिसप्तके आवश्यके ॥ १४६ ॥ नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ - [आगम-४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) १३९९-१४०० संवेगे वारत्रकर्षिः । ७०९ १४११-१२ अप्रमादे मगधसुन्दरी, 'पत्ते १४०१ द्रव्यप्रणिधौ गुग्गुलः, भावप्रणिधौ वसंतमासे' गीतिका । भदन्तमित्र कुणाली । ७१२ १४१३ वालवे विजयः । १४०२- ३ सुविधा वैतरणिः । ७१३ १४१४ ध्याने पुष्पभूतिः । १४०४ संवरे नन्दश्रीः 1 १४१५ मारणान्तिके धर्मरुचिः ७२३ १४०५ आत्मदोषोपसंहारे जिनदेवः । ७१४ १४१६ स्नेहत्यागे जिनदेवः । ७२१ ७२२ १४१७ प्रायश्चित्ते धनगुप्तः, आराधनायां मरुदेवी | ७२४ १४०६ विरक्तत्वे देवळासुतः । १४०७-०८ मूलगुणप्रत्याख्याने शत्रु जयः, उत्तरगुणप्रत्याख्याने धर्मघोषधर्मयशसौ । ७१५ २०९-२१६४ व्युत्सर्गे प्रत्येकबुद्धा: ( ४ ), x६८-७१ वृषभेन्द्रध्वजवलयचूतवृक्षस्वरूपम् । १८ ७१६ ॥ इति योगसङ्ग्रहाः ॥ तेतीसाए आसायणाहिं । ७२५ त्रयत्रिंशदाशातनाः, अर्हदाशावनादिकाः सूत्रोक्ता वा ७२७ अईदाद्याशातनाः (१९) ७२८ १४०९-१० ऋजुवयोर्गुणदोषाः । ७२१ २१७-२१९ सप्तद्वीपोदधिः प्रजापतिकृतः १९ ~ 47~ प्रकृतिपुरुषरूपो वा लोक इत्यस्य खण्डनम् । ७३० व्याविद्धादिकाः (१४) भुवाशावनाः । ७३१ ॥ अथ अखाध्यायनिर्युक्तिः ॥ १४१८-२३ अस्वाध्यायनिर्युक्तिप्रतिज्ञा संयमघातीपपातिकसा दिव्यव्युद्धदृशारीरैः परसमुत्थं पश्वधा । ( म्लेच्छराजदृष्टान्तः सोपनयः) ३१७ १४२४-२६ महिकाभिन्नवर्षसचितरजांसि द्रव्यक्षेत्रकालभावैः याज्यानि, सोपनयपथपुरुषीदृष्टान्तः ७३२ | २२०-२२१४ महिका दिखरूपम् । ७३३ १४२७ संयमौपघातिके यतना । ७३४ २० योगसंग्रहाः अस्वाध्या यनि. ॥ १४६ ॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123