SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सक आगम सुत्ताणि' नन्द्यादिसप्तके आवश्यके ॥ १४६ ॥ नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ - [आगम-४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) १३९९-१४०० संवेगे वारत्रकर्षिः । ७०९ १४११-१२ अप्रमादे मगधसुन्दरी, 'पत्ते १४०१ द्रव्यप्रणिधौ गुग्गुलः, भावप्रणिधौ वसंतमासे' गीतिका । भदन्तमित्र कुणाली । ७१२ १४१३ वालवे विजयः । १४०२- ३ सुविधा वैतरणिः । ७१३ १४१४ ध्याने पुष्पभूतिः । १४०४ संवरे नन्दश्रीः 1 १४१५ मारणान्तिके धर्मरुचिः ७२३ १४०५ आत्मदोषोपसंहारे जिनदेवः । ७१४ १४१६ स्नेहत्यागे जिनदेवः । ७२१ ७२२ १४१७ प्रायश्चित्ते धनगुप्तः, आराधनायां मरुदेवी | ७२४ १४०६ विरक्तत्वे देवळासुतः । १४०७-०८ मूलगुणप्रत्याख्याने शत्रु जयः, उत्तरगुणप्रत्याख्याने धर्मघोषधर्मयशसौ । ७१५ २०९-२१६४ व्युत्सर्गे प्रत्येकबुद्धा: ( ४ ), x६८-७१ वृषभेन्द्रध्वजवलयचूतवृक्षस्वरूपम् । १८ ७१६ ॥ इति योगसङ्ग्रहाः ॥ तेतीसाए आसायणाहिं । ७२५ त्रयत्रिंशदाशातनाः, अर्हदाशावनादिकाः सूत्रोक्ता वा ७२७ अईदाद्याशातनाः (१९) ७२८ १४०९-१० ऋजुवयोर्गुणदोषाः । ७२१ २१७-२१९ सप्तद्वीपोदधिः प्रजापतिकृतः १९ ~ 47~ प्रकृतिपुरुषरूपो वा लोक इत्यस्य खण्डनम् । ७३० व्याविद्धादिकाः (१४) भुवाशावनाः । ७३१ ॥ अथ अखाध्यायनिर्युक्तिः ॥ १४१८-२३ अस्वाध्यायनिर्युक्तिप्रतिज्ञा संयमघातीपपातिकसा दिव्यव्युद्धदृशारीरैः परसमुत्थं पश्वधा । ( म्लेच्छराजदृष्टान्तः सोपनयः) ३१७ १४२४-२६ महिकाभिन्नवर्षसचितरजांसि द्रव्यक्षेत्रकालभावैः याज्यानि, सोपनयपथपुरुषीदृष्टान्तः ७३२ | २२०-२२१४ महिका दिखरूपम् । ७३३ १४२७ संयमौपघातिके यतना । ७३४ २० योगसंग्रहाः अस्वाध्या यनि. ॥ १४६ ॥
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy