Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सक
आगम
सुत्ताणि'
नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ
-
[आगम-४०] मूलसूत्र - १ 'आवश्यक'
मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य)
-
१६३६ पादसमा उच्छ्वासाः । ७९७ १६३७-४०, २३९-२४० (१ प्र.) निर्माय मुत्सर्गः । १६४१-४४ कायोत्सर्गे विधिः दोषाश्च (१९) ७९८
-७९३ | १६४५-४७ वासी चन्दन कल्पस्योपसर्गसदस्य शुद्धः, सुभद्राचा दृष्टान्ताः ( ४ ) फलं च । ७९९
२४१४ क्रकचवत्कर्मनाशः | ८०१ १६४८-५१ कायोत्सर्गे भावना ।
३०, १४-१८* सिद्धाणं बुद्धाणं । ७८९ १६२१ वर्द्धमानस्तुतित्रयम् । ७९० १६२२-२४ दैवसिकरात्रिकयोः कायोत्सर्गव्यत्ययः, षण्मासीतपश्चितनम् । ७९१ १६२५ क्षामणेषु गुरुवाक्यानि । ३१ क्षामणा सूत्रम् । ७९२ ३२-३५ पाक्षिकक्षामणासूत्राणि । २३६-२३७५ चातुर्मासिकादी देवताकायोसर्गादि । ७९४ १६२६-२९ देवसिकादिकायोत्सर्गमानम्।
७९५
१६३०-३५, २३८४ गमनागमनादौ भुक्तादौ विहारे उद्देशादौ च कायोत्सर्गः (प्र. १-१) दुःस्वप्ने नावुत्तारादौ च कायोसर्गः । ७९७
॥ इति कालयवनम् ॥
॥ अथ प्रत्याख्यानाध्ययनम् ॥
|
१६५२ प्रत्याख्यानप्रत्याख्यातृप्रत्याख्येयानि
~ 50~
पर्षत् कथनविधिः फलं च द्वा. राणि ८०३
२४२-२४७४ (१) प्रत्याख्याननिक्षेपाः (६) द्रव्ये राजसुतादृष्टान्तः, भावे नोश्रुते मूले सर्वदेशे इत्वरयाव - कथिके, मूलगुणाः (५) ८०५ १६५३-५८ आवकभेदाः (३२) (१४७
भङ्गाः ) ८०७
( १.१-४प्र.) अणुव्रतभङ्गा । (१६८०८) ८०७ ३६ सम्यक्त्वालापकः सातिचारः । ( अभियोगेषु कार्त्तिक-वरुण
वक- भिक्षूपास कसौराष्ट्रदृष्टान्ताः) अतिचारेषु पेयाअश्वापहृतनृपचौर दुर्गन्धिका दृष्टान्ताः ) (३६३ पाखण्डिनः ) ८११

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123