Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 41
________________ आगम संबंधी साहित्य sisargasata सूत्रांक क्रमांक 'सवृत्तिक आगम सुत्ताणि' नन्द्यादिसप्तके आवश्यके ॥ १४३ ॥ नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) १०७०-१०७३ द्रव्योद्द्योतेऽध्यादि भावे ज्ञानं, ढोकालोकयोर्जिना भावोद्यो १०९१- ११०२ जिनानां सामान्यविशेषनामहेतव: ५०२ तकराः ४९६ १०७४- १०७५ द्रव्यधर्मे गम्यादि कुलिङ्गश्च भावे श्रुतचरणम् ४९७ उत्तमाः ५०८ ॥ अथ वन्दनाध्ययनम् ॥ १११४-१५ वन्दनैकार्थिकानि (४) कस्येत्या५-६० जिनप्रसादप्रार्थना, आरोग्यबोधिदीनि (९) द्वाराणि च ५११ समाधिप्रार्थना च ५०७ १११६ बन्दनचित्यादिषु शीतललकादि११०३ नतिकी कार्थिकानि (४-४) ५०८ दृष्टान्ताः ५१२ १०७६ १०८० तीर्थनिक्षेपाः (४), द्रव्ये दाहो- ११०४ मिथ्यात्वाज्ञानात्रततमोभ्यो मुक्ता १११७-१९बन्दनीयावन्दनीये मालादृष्टान्तः, पशमादियुतं भावे क्रोधाद्यष्टविधज्ञानादितीर्थीयधिकार सूचा ५१६ कर्मच्छेदि दर्शनादियुतम् ४९८ | ११०५-१११२ प्रार्थनाया अनिदानता, १०८१-१०८६ करनिक्षेपाः (६), द्रव्ये गोम- भक्त्या व्यवहारभाषा, उपदेशदास्ते (१ प्र.) पार्श्वस्थादिभेदाः ५१७ भक्त्या कर्मक्षयः, तत आरोग्यादि- ११२०-३३ पार्श्वस्यादेर्वन्दने दोषाः, तस्य च लाभः, निर्भक्तिको नायतिः, चैत्यादेः दुर्लभा बोधिः चारित्रनाशः, चम्पकसंयमः श्रेयः । माला- शकुनी पारग-वैर्यदृष्टान्ताः सिद्धिप्रार्थना ५१० (असत्सङ्गदोषाः ) ५१९ २०६४११३४-५१ लिङ्गाप्रामाण्यचर्चा, अपूर्वदृष्टे लिङ्गावशेषे च पर्यायादिमति हिष्यादेः (१८), भावेऽप्रशस्तः कलहादिकरः, शस्त्रेऽर्थहितादिकरः ४९९ १०८७-१०९० जिनत्वावे, दर्शनादि, देशनाकीर्त्तिः, अपिशब्दादन्यजिनाः, ७ केवलित्वं च ५०० २-४ चतुर्विंशतिजिनस्तुतिः ५०१ | १११३ केवलेन लोकालोकप्रकाशः ५१० ॥ इति चतुर्विंशतिस्तवः ॥ ~ 41~ चतुर्विंशतिस्तवा० वन्दनाध्य. ॥ १४३ ॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123