Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 38
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ [आगम-४०] मूलसूत्र-१ 'आवश्यक' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम धमिति षट्पदा, सत्पदाचैर्गती-|९३१-९३३ विद्यामअयोर्विशेषः, आर्यख- शैलेशी, अलाबुकादियद्गतिः, अ-| न्द्रियादिषु नवपदा, आरोपणाभ- पुटस्तम्भाकर्षकदृष्टान्तौ ४११ । लोके स्खलनेत्यादि ४३८ जनापूरछादापनानियोपनामिः पथा-९३४-९३६ योगे बर्यसमित:. आगमे ९६०-९९२ सिद्धशिलावर्णन, सिद्धावगाहविधा प्ररूपणा ३७९ गौतमः, अर्थे मम्मणः, यात्रायां नादेशप्रदेशस्पर्शलक्षणमुख (म्लेच्छ४.९०३ मार्गाद्या नमस्कारहेतवः ३८३/ दृष्टान्तः) एकार्थिक (८) नमस्कार श्रुटितः ४१२ ९०४-२६ महासार्थवाहत्वादि, दृष्टान्ताः .. फानि ४४२ सविशेषाः, रागद्वेषकषायेन्द्रियाणि ९३७-९५१ बुद्धिसिद्धलक्षणम् , औत्पत्ति(सदृष्टान्तानि) कषायनिक्षेपाः (८) क्यादिभेदाः, लक्षणानि दृष्टान्ताच. ९९३-९९९ आचार्य निक्षेपाः (१) ४४८ (षण्णयमार्गणा च) परीषहोपसर्गाः भरतशिळापण्यवृक्षायाः (१६) भ- १०००-१००७ उपाध्यायनिक्षेपाः (४)अ-I (श्लोका दृष्टान्तानि च) अईच्छब्द- रतशिलामेषायाः (२६) निमित्तार्थ- क्षार्थादि ४४९ . निरुक्तिः, तन्नमस्कारफलम् । ४०६ शाखाद्याः (१४) सुवर्णकारकर्षका- १००८-१०१७ साधोनिक्षेपाः, खरू९२७-३० कर्मशिल्पादिभिः (११) सिद्ध- पाः (१२) अभयाद्याः (२२) - पादि ४४९ निक्षेपाः, कर्मशिल्पयोर्भेदः, सह- ष्टान्ताः ४३७ १ ०१८-१०२१ पञ्चविधत्वे क्रमे च शङ्कागिरिसिद्धः, कोकासो वर्द्धकिश्च दृष्टा-९५२ तपःसिद्धे दृढप्रहारी ४३८ | समाधानम् ४५० न्तौ ४०८ |९५३.९५९ सिद्धस्य निरुक्तिः, समुद्घातः, १०२२-१०२४ प्रयोजनफले, कर्मक्षयादि, सुत्ताणि ~ 38~

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123