Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सक
आगम
सुत्ताणि'
नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ
-
[आगम-४०] मूलसूत्र - १ 'आवश्यक'
मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य)
७८९ नैगमसंप्रहव्यवहारात्रिविधं शब्दायाः संयमं मन्यते । ३२६ ७९० आत्मा सामायिकम् १४९४ नयविचारः ३२७ ७९१ प्रतविषयः सर्वजीवादि:
८०४-८०६ क्षेत्र दिकालगतिभव्य संयुच्छ्रासदृष्ट्याहारपर्याप्ततजन्मस्थितिवेदसज्ज्ञाकपायायुर्ज्ञानयोगोपयोगशरीरसंस्थान संहननमानले श्यापरिणामवेदना समुद्घातकर्मतन्निर्वेष्टनोद्वेष्टनाशयनासनस्थानचक्रमणै: सामायिकविचारः ३३० ८०७-८०८ सम्यक्त्वश्रुतयोखिषु, विरतिरे मिश्रं तिर्यक्ष्वपि प्रतिपन्नास्त्रयाणां ७९२-७९५ द्रव्यार्थिकपर्यायार्थिकयोर्द्रव्यत्रिषु चरणस्य द्वयोः, भजनोर्द्धगुणसामायिकत्वे वादः लोके ३३१ ७९६,१५०४ सम्यक्त्वश्रुत (३) चारित्राणि ८०९ ८११ दिभिक्षेपाः (१८) दिक्षु प्रतिप(२) सामायिकम् ३२९ चमानः, प्रतिपन्नोऽन्यतरस्याम् ।
१२५-१४८४ निवाधिकारः सविशेषः, स ७९७-८०३ सामायिकखरूपं, बहुशो देश | ८१२-८२९ सम्यक्त्वभुते चतसृषु त्रतं नरे पूर्वोत्तरपक्षः ३२४ सामायिकम् ३२९ मिनं तिर्यक्षु भव्यत्वारि संयुच्छासकौ च दृष्टौ नयी, आहारकः पर्याप्त, सम्यक्त्वतेऽनाहारका पर्याप्त कावपि प्रतिपन्नी, जागरोऽन्यवरत्, अण्डपोतजयोखिकं जरायो चतुष्कं मध्यमस्थितौ उभयं, आयुष उत्कृष्टायामपि वेदत्रयसज्ञाचतुकयोः प्रतिपत्तिः, अप्रथमे कषाये संख्यायुश्चत्वारीतरः सम्यक्त्वश्रुते, चतुर्ज्ञानी त्रियोगी उपयोगद्विक औदारिकं चत्वारि वैक्रियं द्वे, सर्वसंस्थान संहननमध्यममाने चत्वारि, षट्सु लेश्या द्वे तिसृषु चारित्रं, पूर्वप्रतिपन्नोऽन्यतरस्यां वर्द्धमानावस्थिती
३२७
७८४-७८८ निह्रवट्युपसंहारः, प्रत्येकदोपास्तत्फलं च तन्निमित्तान्ना दिग्रहणभजना, न बोटिके ३२५ ॥ इति निहववक्तव्यता ॥
~36~

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123