Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 32
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' २४ नया नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४०] मूलसूत्र-१ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलित: नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) प्रशंसा देवागमः विन्दुकक्रीडा, लेखशाखोपनयनं पृच्छा ऐन्द्रव्याकरणं, विवाहः, भोगाः सन्तानं, दीक्षा १८३ ४६१-४६४ इन्द्रागमः पारणं अभिप्रदाः । (५) शूलपाणिः, वेदना, स्वप्नाः, अच्छन्दका १८८ | ११२ ११४४ शूलपाण्युपसर्गाः १९४ | ४५९-४६० सांवत्सरिकदानादि, छोकान्ति- ( १ प्र. ) निमित्ते, अच्छन्दकद्वेषः । कोचादि, दीक्षापरिणामे निरन्तरं ४६५-४६६ अङ्गुडीच्छेदधौर्यादि, कंटके देवसंचारः, चन्द्रप्रभा शिविका तत्प्रमाणवर्णनं, अलङ्कारः, षष्ठभक्तं, ले श्याशुद्धिः, इन्द्रचामरवीजनं, शिविकोपाटनं पुष्पवृष्टिः, गगन शोभा, वाजित्राणि ज्ञातखण्डवनागमः खोचः केशानां क्षीरोदधिनयनं, तूष्णीकता, व्रतं मनः पर्यायः, मुटुचबशेषे कूर्मारयामगमनं १८३ व च । ४६७-४७१ चण्डकौशिकः, उत्तरवाचालायां मारणं नैयकराजवन्दनं कम्पलम्ब भक्तिर्गङ्गायाम् । १९७ ४७२-५३८ सामुद्रिकः पुष्यो, गोशालः, वि जयानन्दनन्देः पारणानि, कोलाके गोशालप्रत्रभ्या, सुवर्णखले नियतिमहः नन्दोपनन्दौ, दादः, चम्पायां चतुर्मास, काला सिंह, पत्राखके ~32~ स्कन्धः कुमाराय मुनिचन्द्रः, सोमाजयन्तीभ्यां मोचनं, पृष्ठचम्पा, कृतङ्गले दरिद्रस्थविरा:, गोशालपात्रे मांसं अक्षिविक्रिया मुखत्रासः, मण्डवानं कालहस्त्युपसर्गः, पूर्णकलशे शक्रागमः भद्रिकायां चातुर्मासी, अच्छाभ, नन्दिपेणाचार्य:, विजयाप्रगल्भे, गोशालवाहनं, वैशाल्यां शकागमः, बिभेलकमद्दिमा, तापस्युपसर्गः, शालिशीर्षे छोकावधिः, भद्रिकाचतुर्मासी, गोशालागमः, आळमिकाचतुर्मासः, कुण्डा के मर्दने च गोशालचेष्टा, कटपूतना, उत्पल, वग्गुरपूजा, दन्तुर

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123