Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 31
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ [आगम-४०] मूलसूत्र-१ 'आवश्यक' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक यहा नन्या हद्विषयानुक्रमे आवश्यकबृ. विष| यानुक्रमः देखीए ॥१३८॥ दीप क्रमांक के लिए ३९-४३४ वासुबलदेवानां खरूपनामशत्रवः ४२२-४६२ मरीचे निर्देशः, पदवीत्रय, वैप निदान महाशुके, त्रिपृष्ठः सप्तम्या ३७६-३९० तीर्थकराणां वर्णप्रमाणगोत्रपुर- प्रशंसा, मदश्च १६७ प्रियमित्रः महशुक्रे नन्दनः, पुष्पो- | जननीजनकगतयः १६० ४ ३३-४ ४३३-४३४ अष्टापदे गमनं, दशसाहरुया स रे (अन्तराऽन्तय संसारश्च)१७१ ३९१-४०१ चक्रवर्तिमा वर्णप्रमाणायुःपुर-१ | ४५५६ विशतिस्थानकादीनि १७७ मोक्षः १६८ पुल ४३५ निर्वाणं, चिता, सक्थीनि, स्तूपाः, ४५७ देवानन्दाकुभाववतारः १७८ मातापिलगतयः १६१ ___ या पकाः, आहिताग्नयः १६९४५८ समापहाराभिमहादीनि द्वाराणि ४०२-४१५ वासुबलदेवानां वर्णप्रमाणगोत्रा-४५४ स्तूपाश्चैत्यम् ४६-१११४ व्युत्कान्तौ खना, सहरणवि. युःपुरमातापितृपर्यायगतिनिदा- ४३६ आदर्शगृहं, मुद्रिकापात:, शानं दीक्षा चारः, पक्रयादय उत्तमकुले नैगमेषिनानि १६२ च भरतस्य कथनं, त्रिशलाकुक्षौ संक्रमः, स्वप्ना(१-१७) जिनान्तराणि प्र. १६४ ४३७-४३९ मरीचेर्दुर्वचनं, तत्फलं, ब्रह्मदेव- . पहारः, स्वप्नदर्शनं, सप्तमेऽभिप्रहः, ४१६-४२० जिनान्तरे चक्रवर्तिवासु माधिकनवमायां चैत्रशुकत्रयोदश्यां लोकः कपिलः, (पष्टितर्व) १७० जन्म, आभरणाविवृष्टिः, इन्द्रागमः, ४४०-४५० कौशिकः, पुष्पमित्रः, सौधर्म, देवाः १६५ अग्निद्योतः, ईशाने, अग्निभूतिः, देवतुष्टिः, देवागमः,मत्वरेऽभिषेकः, |४२१ चक्रिवासुदेवान्तराणि १६६ सनत्कुमारे, भारद्वाजः, माहेन्द्रे, जनन्यर्पण, क्षौमादि, रत्नानयन, ४४x भरतजिनप्रभाः १६७ स्थावरः, ब्रह्मलोके, विश्वभूतिः, वृद्धिः, वर्णनं, जातिस्मरणं, शन देखीए 'सवृत्तिक आगम ॥१३८॥ सुत्ताणि ~31~

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123